________________
( ४ )
(७६) श्रतीतानागतयेोः प्रत्यक्षायमाणत्वं भाविकम् । (E) समृद्धिमद्वस्तुवर्णनमुदात्तम् ।
(८१) अङ्गभूतमहापुरुषचरितवर्णनञ्च ।
(८२) रसभावतदाभास तत्प्रशमानां निबन्धे रसवत्प्रेयऊर्ज्जस्विसमाहितानि ।
(८३) भावोदयसन्धिशबलताश्चैते पृथगलङ्काराः । (८४) एषां तिलतण्डुलन्यायेन संसृष्टिः ।
(५) क्षीरनीरन्यायेन तु सङ्करः ।
(८६) एवमेते शद्वार्थोभयालङ्काराः संक्षेपतः सूत्रिताः ।