SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अलंकारसूत्राणि ( १ ) इहार्थपैौनरुक्त्यं शब्दार्थपैौनरुत्त्यश्चेति त्रयः पैौनरुक्तय प्रकाराः । (२) तत्रार्थपैौनरुक्त्यं प्ररूढं दोषः (३) श्रामुखावभासनं पुनरुक्तवदाभासम् । (४) सङ्ख्यानियमे पूर्वं छेकानुप्रासः । (५) अन्यथातु वृत्त्यनुप्रासः । (६) स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् । (७) शद्वार्थपैानरुक्त्यं प्ररूढं दोषः । (८) तात्पर्यभेदवत्तु लाटानुप्रासः । ( 8 ) तदेवं पैौनरुक्तये पञ्चालङ्काराः । (१०) वर्णानां खड्गाद्या कृतिहेतुत्वे चित्रम् । (११) उपमानोपमेययेाः साधर्म्य भेदाभेदतुल्यत्वे उपमा । (१२) एकस्यैवोपमानोपमेयत्वेऽनन्वयः । (१३) द्वयेाः पर्यायेण तस्मिन्नुपमेयोपमा । (१४) सादृश्यानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् । (१५) अभेदप्राधान्य श्रारोपे श्रारोपविषयानपह्नवे रूपकम् । ( १६ श्रारोप्यमाणस्य प्रकृतेापयेोगित्वे परिणामः । (१७) विषयस्य सन्दिह्यमानत्वे सन्देहः । (१८) सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् । (१६) एकस्यापि निमित्तवशादनेकधा ग्रहणं उल्लेखः । (२०) विषया पहवेऽपहनुतिः । (२१) अध्यवसाये व्यापारप्रधान्य उत्प्रेक्षा । (२२) अध्यवसितप्राधान्ये त्वतिशयोक्तिः । (२३) औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy