________________
अर्थापत्तिसर: (ए
शासना
51,44हावा.
___ हे जननि ! नवनीतं तव सौकुमार्यभूम्ना खक्तिकत्व लकुचितसौकुमार्योच्छ्रयं इतरथा तदेतत् नवनीतं आद्यन्तावभिव्याप्य आद्यन्तं नतं सर्वदा भुग्नं सदित्यर्थः । कुतो हेतोः वन्या: वनस्य गर्भ मध्यप्रदेशं गच्छतोति वनीगर्भगं स्यात् । त्वत्सौकुमार्यकर्तृकस्वसौकुमार्यखर्वीकरणविरहे उक्तरीत्या कुतो वनीगर्ने प्रविशेदिति भावः ॥
पक्षे नवनीतमिति पदं आद्यन्तयोः नतो नकारतकारौ यस्य तत्तथोक्तं वनी इति वर्णो गर्भगो यस्य तत्तथोकं स्यात् । नवनीतशब्दस्वरूपस्यैवविधत्वादिति भावः । अत्र नवनीतस्याद्यन्तभुग्नत्व. वनीगर्भगत्वान्यथानुपपत्त्या श्रीसौकुमार्यातिशयखर्वीकृतौनत्यता संभाविता॥
यथावा
मन्ये तटितस्त्वच्छीजिहीर्षवश्श्रीस्त्वयाऽऽहता गाढम् । कथमितरथा त्ववाक्कृतशिरसोऽपि न तान्ततां समत्याक्षः ॥ २११३ ॥
हे श्रीः! तटितः त्वच्छीजिहीर्षवः त्वल्लक्ष्मीहरणेच्छवस्सत्यः अतएव त्वया गाढं आहताः अभिहताः इथरथा तु एवमाघाताभावे तु अवाक्कृतशिरसोऽपीति लोकोक्तिः । अतिवेलप्रयासभाजोऽपीति यावत् । तान्ततां ग्लानतां न समत्याक्षुः। तटित इति शब्दस्य प्रातिलोम्येऽपि यथापुरमवस्थानेन तवर्णान्तत्वाप्रहाणातथोक्तिः। अर्थगतबहुल्वस्य शब्दे आरोपः । अत्रावाकृतशिरस्त्वेऽपि तान्तत्वाप्रहाणान्यथानुपपत्त्या तटितां लक्ष्मीगाढ प्रह"त्वं कल्प्य ते ॥
यथावामकरन्देनाम्ब त्वद्वचनरसस्तेयमेव न कृतं चेत् । ALANKARA IV.