________________
विषयानुक्रमणि का.
विषयः.
पुटसंख्या.
...
10
11 12
रसवदाद्यलङ्कारनिरूपणम् १०५ रसवदलंकारसरः
रसस्य रसाङ्गत्वे उदाहरणम्
,, भावाङ्गत्वे , १०६ प्रेयोऽलंकारसरः .... १०७ ऊर्जस्व्यलंकारसरः १०८ समाहितालंकारसरः .... १०९ भावोदयसरः ११० भावसन्धिसरः १११ भावशबलतासरः
प्रमाणालंकारनिरूपणम् ११२ प्रत्यक्षसरः ११३ अनुमानसरः ११४ उपमानसरः ११५ शब्दप्रमाणसरः
श्रुतिरूपशब्दप्रमाणम् .... श्रुतेरर्थान्तरकल्पनेन प्रमाणतयोपन्यासे चारुतातिशयः स्मृतिरूपशब्दप्रमाणम् .... पुराणरूपशब्दप्रमाणम् .... व्याकरणरूपशब्दप्रमाणम् न्यायरूपशब्दप्रमाणम् पूर्वमीमांसान्यायरूपशब्दप्रमाणम् छन्दोरूपशब्दप्रमाणम् .... ज्यौतिषरूपशब्दप्रमाणम् आचाररूपं प्रमाणम् ....
14