________________
लक्षणश्लोकाः
309
(९५) छेकोक्तिः स्याचेल्लोकोक्तिरन्यार्थगर्भा छेकोक्तिरिष्यते ॥
(९६) वक्रेक्तिः अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते । श्वेषेण यदि काका वा सा वक्रोक्तिरितीर्यते ॥
(९७) स्वभावोक्तिः जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते ।
(९८) भाविकम् वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी ॥ प्रत्यक्षे इव दृश्यते यत्र तद्भाविकं मतम् ।
(९९) उदात्तम् तदुदात्तं वस्तु यत्र वर्ण्यते मुसमृद्धिमत् । अन्योपलक्षकं श्लाघ्यचरित्रं वा निबध्यते ।
(१००) अत्युक्तिः अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते ।
(१०१) निरुक्तिः सा निरुक्तिोगतो यन्नाम्नोऽर्थान्तरकल्पनम् ॥
(१०२) प्रतिषेधः प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम् ॥ . .
(१०३) विधिः सा विध्यलकातयत्र सिद्धमेव विधीयते ॥