________________
298
अलङ्कारमणिहारे
(२१) निदर्शना उपात्तयोरर्थयोश्चेदार्थाभेदः प्रकीर्यते । औपम्यपर्यवसितो भवेत्सेयं निदर्शना ॥ पदार्थ पूर्वा सान्या स्यादुपमानोपमेययोः । यत्रान्यतरधर्मस्यान्यत्रारोपणमुच्यते ॥ सदसद्बोधनं स्याच्चेत्क्रिययाऽन्या निदर्शना ॥
(२२) व्यतिरेकः उक्तः कश्चिद्विशेषश्चेदुपमानोपमेययोः । तमाहुर्व्यतिरेकाख्यमलंकारं चिचक्षणाः ॥ उपमेयस्योपमानाथदा गुणविशेषतः । उत्कर्षो वर्ण्यते प्राहुर्व्यतिरेकं तदा बुधाः ||
(२३) सहोक्तिः
गुणप्रधानताभाजोरर्थयोरुभयोर्यदा । वर्ण्यस्सहार्थ संबन्धस्स होतं तां तदा विदुः ॥
(२४) विनोक्तिः किंचिद्दिना प्रस्तुतस्य रम्यताऽरम्यताऽपि वा । निबध्यते यदि तदा सा विनोक्तिरलंकृतिः ॥
(२५) समासोक्तिः
साम्याद्भेदकमात्रस्य गम्यमप्रस्तुतं यदि । समासोक्तिमिमां प्राहुः प्राञ्चोऽलंकारवेदिनः ||
(२६) परिकरः
साभिप्राये परिकरोऽलंकारस्याद्विशेषणे ।