________________
264
अलङ्कारमाणहारे
परं ब्रह्मेत्यर्थः । मम पापानि आस निरास्थत् । 'असु क्षेपणे' अस्मादेवादिकालिट् । अत्र सरिगमपधनीति संगीतशास्त्रप्रतीतसप्तस्वरावबोधकवणैरेव श्लोकरचनेतीदमपि चित्रम् । अत्र ऋषभषड्जयोः रिवर्णसकाराभ्यामिव धैवतस्य धकारेणेव दकारेणाप्युश्चारणं गायकगोष्ठीप्रसिद्धमिति दकारधकारयोरुभयोरपि ग्रथनमिति ध्येयम् ॥
यथावा ममैव रङ्गराजविलासे
मा माधा मम धामनि पदमास सदा गदारिदध सा सा। पापा निगदपदं परिगद मां मा मदरिमानिनीदास ॥ २३६२ ॥ ___ इदं पद्यं भगवन्तं रङ्गराजमाखेटकविहारोत्सवानन्तरमुपागतमन्यवधूसंगतमाशङ्कमानाया लक्ष्म्या उक्तरूपं वीणयाऽनूदितम् । तथाहि-दधातीति दधः । गदारिणोः कौमोदकीसुदर्शनयोः दध गदाचक्रधारिन्नित्यर्थः । तस्य संबुद्धिः । मम धामनि गृहे पद मा माधाः मा स्म निदधाः रोषसंभ्रमान्मा मेति द्विरुक्तिः । आयूर्वकाद्धामो लुङि 'न माङयोगे' इत्यत्प्रतिषेधः । कुत ईदृशः कोप इत्यत्राह-आसेत्यादिना । सा सा पापा मम सपनीति भावः । असहनात्तन्नामाग्रहणम् । निगदस्य त्वद्वचसः पदं पात्रं आस । तत्सल्लाप एव तव हृद्यः। मां मा परिगदमया सह मा संभाषिष्ठा इति भावः। मा शब्दोऽयं न तु माङ् । अतो न लुङ् । त्वमेव खलु मम प्रेयसीति चाटुभिरयं मामनुनेष्यतीत्याशङ्कय रोषातिभूना संबोधयति-मदरिमानिनीदा. सेति । मत्प्रत्यर्थिललनाकिंकरोति तदर्थः । अत्रापि पूर्ववत् सरिगमपधनीति सप्तस्वरवर्णा एव निबद्धाः॥