________________
शब्दालकारसरः (१२२)
257
द्विव्यञ्जनं यथा
नामाननानि नामामनानि मामानिनीननामानि । ननमनुन्नमनमना नमामि नानाननानमनमेनम् ॥ २३५३ ॥
नामाननानि नाम आमनानि मामानिनीननामानि नूनं अनुन्नमनमनाः नमामि नाना अननानमनं एनं इति पदच्छेदः । अविद्यमानं माननं येषां तानि तथोक्तानि न भवन्तीति नामाननानि अतिमात्रमाननीयानीत्यर्थः । मा लक्ष्मीरिति मानिनी तस्याः इनः स्वामी श्रीनिवास इत्यर्थः। तस्य नामानि नूनं निश्चयेन आमनानि अभ्यस्यानि । आङपूर्वकात् नाधालोः 'पाघ्राध्मा' इत्यादिना मनादेशः। लोडुत्तमः । पुनःपुनश्श्रीनिवासनामानि कीर्तयेयमिति भावः। उनमनमुन्नतिः अनुन्नमनं मनो यस्य सः अनुन्नमनमनाः अनुद्धत इत्यर्थः । अतएव 'मानश्चित्तसमन्नतिः' इत्यमरः । अननानमनं अननं प्राणयितृ उज्जीवकमित्यर्थः। ईदृशं आनमनं प्रणामो यस्य तम् ।
एकोऽपि कृष्णे सुकृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ इत्यादिप्रमाणात् एनं श्रीनिवासं नाना अनेकं यथास्यातथा नमामि । नूनं नात्र किंचिदपि संशेतव्यमिति भावः । इदमनुनासिकद्विव्यञ्जननिबद्धम् ॥
यथावा
नानामौनीनानननामामननामुमामनोमानाम्। मामानमामि नूनं मानामामाममाननामेमि ॥