________________
238
अलधारमणिहारे
यथावाशुद्धस्वभावमाशु त्वत्तोऽवेदप्रसिद्धिमान्कोऽन्यः। दुरितं निरस्य शौरे यस्य च मम तव पदे निधानाय ॥२३२३॥
अत्र अव अवेत् निरस्य यस्य इति क्रियाचतुष्टयस्य वञ्चनम् । शुखस्वभ! स्वयंप्रकाशस्वरूपेत्यर्थः । हे शौरे ! मा मां आशु अव रक्ष । प्रसिद्धिमान भवतीत्यप्रसिद्धिमान् । सर्वेश्वरत्वादिप्रसि. द्धिविधुरः अन्यः इतरः कः अवेत् रक्षेत् 'न हि पालनसामर्थमृते सर्वेश्वरं हरिम् ' इत्यादिप्रमाणादिति भावः। मम दुरितं निरस्य निश्शेषय। निरित्युपसर्गपूर्वकादस्यते.देवादिकात्क्षेपणार्थकाल्लोएमध्यमैकवचनम् । तव पदे दिव्ये स्थाने भम निधानाय स्थापनाय यस्य प्रयतस्व । 'यसु प्रयत्ने' देवादिकादस्माल्लोण्मध्यमः ॥
आमन्त्रणवञ्चनं यथाविभवेतादृशि तव पदि निहितभरो नित्यसरिसदसोऽहम् । कैंकर्यमनुपमं त्वयि विधातरीशे सदा विधातुमलम् ॥२३२४॥
विभो एताहशीति विधातः ईशे इति च छेदः । हे विधातः जगत्स्रष्टः 'एष धाता विधाता च । आधातारं विधातारम्' इत्युक्तेः एतादृशि एवंविधमहामहिमास्पदे तव पदि पादे निहितभरः अर्पितात्मरक्षाभरः नित्यसूरिसदसः अनन्तगरुडविवक्सेनादिनित्यसूरिपरिषदः अहैं अतएव अनुपमं कैंकर्य शेषवृत्तिं सदा विधातुं ईश समर्थो भवामि । अत्र विभवेताहशीत्यानुपूर्व्या विशेष्यवि