________________
198
अलङ्कारमणिहारे
प्रलयदशायां स्वधया लक्ष्म्या सह । एवशब्दो भिन्नक्रम उत्तरत्रान्वति । 'स्वधा त्वं लोकभावनी' इति पुराणोक्तेः स्वधाशब्दो लक्ष्मीवाची । महाभारते च श्रीवासवसंवादे-'अहं स्वाहा स्वधा चैव' इति श्रिया स्वयमेवोक्तत्वाञ्च । भृशं अनन्त प्राणन्तं 'आनीदवातग्ग् स्वधया तदेकम् ' इति श्रुतेः । महाभारते च
कृत्वा मत्स्थानि भूतानि स्थावराणि चराणि च । एकााकी विद्यया साध विहरिष्ये द्विजोत्तम ॥ इति । विद्याशब्दो लक्ष्मीपरः । 'आत्मविद्या च देवि त्वम् ' इत्यायुक्तेः। यद्वा 'तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति' इन्युतरीत्या स्वधया आनीदिति प्रेमपारतन्त्रये तात्पर्यम् । यद्वा स्वस्मिन् धीयत इति व्युत्पत्त्या स्वधाशब्दस्स्वसत्ताविषयकः । स्वकीयं विश्वधारणसामर्थ्यमेव वा स्वधा । तथाच 'श्रेष्ठश्च' इत्यधिकरणे भाष्यं—'आनीदवातम्' इति तु न जैवं श्रेष्ठं प्राणनमभिप्रेत्योच्यते अपितु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते' इति । 'अत्रानन्याधीनसत्ताकत्वमभिप्रेतम्' इति चतुश्श्लोकीभाष्ये आचार्याः । अनेन जगत्कारणत्वमुक्तम् । ‘कारणं तु ध्येय' इति तस्यैवोपास्यत्वश्रवणात्। अनन्तं त्रिविधपरिच्छेदविधुरं वृषाचलेशं अर्चात्मना वेंकटाद्राववस्थितं परं ब्रह्मैवेत्यर्थः । यः पुमान् उपास्ते सः तं अतिभीषणतया दुर्दर्श दुष्कृतां यातयितारं प्रभुमिति भावः । 'प्रभुरहमन्यनृणां न वैष्णवानाम् ' इति ह्युच्यते। शमनं यमं 'शमनो यमराज्यमः' इत्यमरः । न वीक्षते।
सकृन्मनः कृष्णपदारविन्द योर्निवेशितं तद्गणरागि यैरिह। न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्त्यघची
णनिष्कृताः॥