________________
शब्दालङ्कारसरः (१२२)
187
भेदौ' तृतीयपादस्य चतुर्थपादे आवृत्तावेक इति शुद्धाः पादावृत्तिनिबन्धना भेदास्सप्त । तथा प्रथमस्य द्वितीये तृतीयस्य चतुर्थे चावृत्तावेकः । तथा प्रथमस्य चतुर्थे द्वितोयस्य चतुर्थे द्वितीयस्य तृतीये चावृत्तावपर इति संकीर्णों द्वौ भेदो। आहत्य पादावृत्तिनिबन्धना भेदा नव संपद्यन्ते । इदमुपलक्षणम् । यथाहि प्रथमपादस्य द्वितीयादिपादेषु क्रमेण योगपद्येन चावृत्तौ चत्वारो भेदा उक्ताः । तथा प्रथमस्य द्वितीयतृतीययोर्द्वितीयचतुर्थयोः तृतीयचतुर्थयोश्चात्तावन्येऽपि त्रयो भेदास्संभवन्ति । तथा द्वितीयस्य तृतीयचतुर्थयोः क्रमेणारत्तौ भेदद्वयवत् युगपदावृत्तावपरोपि भेदस्संभवतीति ध्येयम् ॥
__ अथ पादभागावृत्तियमकविभागः. द्विधा विभागे पादानां प्रथमाद्यादिमा यदि । द्वितीयाद्यादिभागेषु यम्यन्ते स्युभिदा दश । प्रथमाद्यन्तिमा भागा द्वितीयाद्यन्तिमांशगाः। भवेयुश्चेत्तदाऽपि स्युरेवमेव भिदा दश ॥ एवं द्विधा विभागे तु भेदानां विंशतिर्भवेत् । त्रिधा पादविभागे तु त्रिंशदित्यूह्यतां कमात् ॥
पादानां द्विधा विभागे प्रथमपादाद्यभागस्य द्वितीयादिपादाद्यभागेषु क्रमेण युगपञ्चासत्तौ चत्वारो भेदाः। द्वितीयपादाद्य. भागस्य तृतीयचतुर्थपादाद्यभागयोः क्रमेणावृत्तौ द्वौ भेदौ । प्रथमपादाद्यभागस्य चतुर्थपादाद्यभागे चावृत्तावकः । तथा प्रथमपादाद्यभागस्य चतुर्थपादाद्यभागे द्वितीयपादाद्यभागस्य तृतीय
15*