________________
शब्दालङ्कारसरः (१२२)
177
समासैक्ये तद्धितायां स्यात्समासासमामयोः । नामावृत्तौ पुनस्त्रेधा लाटानुप्रास ईरितः ॥
एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य चावृत्तौ लाटानुप्रासः पुनस्त्रिविधो निष्पद्यते ॥
यथा
अमृतामृतकरशिशिरा शिशिरावनिधरधतियासीमा। सीमा पुरातनगिरां सा मां परदेवताऽवतादानिशम् ॥ २२३९ ॥ ___ दयाविषये असीमा अविद्यमानसीमा अतिवेलदयोमिळेत्यर्थः। दयायास्प्तीमा अवधिरिति वा। अमृतामृतेत्यत्र अमृतेति प्रातिपदिकस्यैकस्मिन् समासे शिशिरेत्यस्य भिन्ने समासे दया सीमासीमेत्यत्र समासासमासयोश्चावृत्तिः ॥
पञ्चप्रकार एवं च लाटानुप्रास ईरितः ॥
वाक्यावृत्तावेकः पदावृत्तावन्यः एकस्मिन् समासे नामावृत्तावितरः भिन्ने समासे नामाटत्तौ पर: । समासासमासयोर्नामावृत्तावपर इति पञ्चविधो लाटानुप्रास उक्तः
सितकरकररुचिरविभा विभाकराकारधरणिधरकीर्तिः ।
पौरुषकमला कमला साऽपि तवैवास्ति नान्यस्य ॥ इत्याद्युदाहरतां काव्यप्रकाशकारादीनामनुरोधेन ॥
अत्रेदं चिन्त्यम्-द्वयोरपि करशब्दयोर्वाच्य एव विश्रान्ततयाऽन्यपरत्वावरहान्नस्ति तात्पर्यभेदः, तस्यैव तजीवातुत्वात् ।