________________
संकरसर: (१२१)
श्लाध्यं पक्षे अच् अश्रूपो य आदिः प्रथमवर्णः तेन श्लाघ्यं इष्टनमिति यावत् । अतिशायने तमबिष्ठनोरुभयोर्विधानात्कः प्रत्ययोऽत्र ग्राह्यइति संदेहो मा भूदितीदं विशेषणमिति ध्येयम् | अहिगिरिविभुना श्रीनवासेन । अन्यत्र अहिगिरि पातञ्जलभाष्ये विभुना तत्त्वावधारणपटुना विहितं प्रत्ययं स्मृतिसंतानरूपं ज्ञानं ' स नो देवश्शुभया स्मृत्या संयुनक्तु' इति श्रुतेः । ' ददामि बुद्धियोगं तं येन मामुपयान्ति ते इति स्मृतेश्चेति भावः । शब्दपक्षे प्रत्ययं शाब्दिकसंकेतितं प्रत्ययं प्राप्तस्सन् । ज्यादेशे भूप्रदेशे ' क्षोणी ज्या काश्यपी क्षिति:' इत्यमरः । ज्येष्ठतां अतिशयितप्रशस्यतां इयात् प्राप्नुयात् । प्रथममेवानभिसंहितफलकर्मानुष्ठानादिप्राप्तनैर्मल्यतया प्रशस्यः पुमान् भगवदनुग्रहलब्ध स्वच्छतमप्रत्ययत्वे अतिमात्रं प्रशस्यो भवेदिति भावः । शब्दपक्षे प्रशस्यशब्दः अतिशायनिकमिष्ठप्रत्ययं लब्ध्वा ज्य। देशे 'प्रशस्यस्य श्रः । ज्य च' इत्यनेन ज्येत्यादेशे ज्येष्ठतां ज्येष्ठ इत्याकारकं रूपं इयात् प्राप्नुयात् इत्यर्थः । अत्र प्रशंसनीयपुरुषस्य प्रकृतस्य प्रशस्यशब्दस्याप्रकृतस्य च श्लेषः । ज्येष्ठतावाप्तेः पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गं चेत्येतदुभयमेकवाचकानुप्रविष्टम् ॥
यथावा
125
विधिमन्तरङ्गमपि ते विलोडयत्येव नित्यमपवादः । किमुत परमच्युताखिलगीर्वाणपदानुशासनविधातुः ॥ २१८४॥
हे अच्युत ! अखिलगीर्वाणपदानां चतुर्मुखाद्यखिलत्रिदशस्थानानां अनुशासनविधातुः प्रशासनविधायिनः ' एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इति श्रुतेः