________________
पुठसंख्या .... 190 .... 191
194
195
197
202
205
211
211
244
245
विषय . अत्र केषांचित्पक्षविचारः .... 73 अनुज्ञालङ्कारः 74 तिरस्क गलकार: 75 लेशालङ्कारः 76 मुद्रालङ्कारः
कौस्तुभकृन्मतानुसारेण लक्षणम्
प्रसादलंकरणमालिकास्तोत्रम् 77 रत्नावळ्यलङ्कारः
भेदप्रदर्शनपुरस्सरमुदाहरणानि 78 तद्गुणालङ्कारः
पूर्वरूपालंकारः
प्रकारान्तरेण लक्षणम् 80 अतद्गुणालङ्कारः
सर्वस्वकारमतनिरूपणम् 81 अनुगुणालङ्कारः 82 मीलितालङ्कारः 83 सामान्यालङ्कारः 84 उन्मालितालकारः 85 विशेषकालङ्कारः
अत्र प्राचां मतम् उत्तरालङ्कारः अस्यैवालङ्कारान्तरेऽन्तर्भावनिरास:
अस्यैव लक्षणान्तरम् 87 चित्रप्रश्नालङ्कारः
विचारः ....
246 252
255
256
257
259
263
264
265
266
266
271
278
282
..."