________________
( १९५ )
तेषामुभौ विनेयौ, विद्वान् कल्याणविमल इत्याहः ॥ तत्सोदरो द्वितीयः, केसरविमलाभिघोऽवरजः ॥ ४ ॥ तेन चतुर्भिर्व, रचिता भाषानिबद्धरुचिरेयं ॥ • सूक्तानामिह माला, मनोविनोदाय बालानां ॥ ५ ॥ वेदद्रियार्ष चंद्र, संवत् १७९४ प्रमिते श्री विक्रमाहृतेवर्षे ॥ अग्रंथि सूक्तमाला, केसरविमलेन विबुधेन ॥ ६ ॥
"
इति श्री सुक्तमुक्तावली मूलपाठः
समाप्तः