SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। 'असंलक्ष्यक्रमोहयोतः क्रमेण घोतितः परः। विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः॥२॥ मुख्यतया प्रकाशमानो व्यङ्गयोऽर्थो ध्वनेराल्मा । स च वाच्यार्थापेक्षया कश्चिदलक्ष्यक्रमतया तुल्यं प्रकाशते, कश्चित्क्रमेणेति द्विधा मतः । तत्र 'रसभावतदाभासतत्प्रशान्त्यादिरक्रमः। ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥३॥ धारालुलितार्जुनानि च वनानि । निरहंकारमृगाङ्का हरन्ति नीला अपि निशाः ॥' इति च्छाया।] चशब्दोऽपिशब्दार्थे । गगनमपि मत्तमेघमपि न केवलं तारकितम् । धारालु लितार्जुनवृक्षाण्यपि वनानि न केवलं मलयमारुतान्दोलितसहकाराणि । निरहंकारमृगाङ्का नीला अपि निशा न केवलं सितंकरकरधवलिता हरन्ति । उत्सुकयन्तीत्यर्थः । मत्तशब्देन सैर्वथैवेहासंभवत्वार्थेन बाधितमद्योपयोगक्षीबात्मकमुख्यार्थेन सदृशान्मेघांलक्षयतासमजसकारिखदुर्निवारवादिधर्मसहस्रं ध्वन्यते । निरहंकारशब्देनापि चन्द्रं लक्षयता तत्पारतक्ष्यविच्छोयलानुजिगमिषारूपजिगीषात्यागप्रभृति_न्यते । अविवक्षितवाच्यस्य प्रभिन्नवमिति यदुक्तं तत्कुतो भवतीत्याशङ्का विवक्षितवाच्यादेवास्य मेदो भवति । विवक्षा तदभावयोर्विरोधादित्यभिप्रायेणाह-असंलक्ष्येति । सम्यङ् न लक्षयितुं शक्यः क्रमो यस्य तादृश उड्योत उड्योतनव्यापारोऽस्येति बेहुव्रीहिगर्भो बहुव्रीहिः । ध्वनिशब्दसांनिध्याद्विवक्षिताभिधेयलेनान्यपरखमत्राक्षिप्तमिति खकण्ठेनोक्तम् । ध्वनेरिति । व्यायस्येत्यर्थः । आत्मेति । पूर्वश्लोकेन व्यङ्ग्यस्य वाच्यमुखेन भेद उक्तः । इदानीं तु द्योतनव्यापारमुंखेन द्योत्यस्य खर्थिनिष्ठ एवेत्यर्थः । व्यङ्ग्यस्य वैनेर्योतने खात्मनि कः क्रम इत्याशझ्याह-वाच्यार्थापेक्षयेति । वाच्योऽर्थो विभावादिः । तत्रेति । तयोर्मध्यादित्यर्थः । यो रसादिरर्थः स एव केमो ध्वनेरात्मा न वक्रम एवं सः। अक्रमलमपि - १. 'तुल्यं ग-पुस्तके नास्ति. १. 'केवलमन्दमारुता' ग. २. 'सितकिरणधवलिता' ग. ३. 'सर्वथैव' ग-पुस्तके नास्ति. ४. 'क्षेमात्मक' क-ख. ५. 'विच्छायखोज्जिगमिषा' क-ख. ६. 'ध्वन्यते' गपुस्तके नास्ति. ७. 'कृतो नहि खरूपादेव मेदो भविष्यति- क-ख. ८. 'उड्योत' इति क-ख-पुस्तकयोनास्ति. ९. 'बहुव्रीहिगर्भो' इति क-ख-पुस्तकयो स्ति. १०. 'परमप्याक्षिप्तं' क-ख. ११. 'भेदेन' क-ख. १२. 'खात्मनिष्ठ' क-ख. १३. 'ध्वनेर्योतने' क-ख-पुस्तकयो स्ति. १४. 'मध्यं' ग. १५. 'अक्रमो' ग. १६. 'एव सक्रमलमपि' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy