SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १ उयोतः] ध्वन्यालोकः । 'व्ययस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः । समासोक्त्यादयस्तत्र वाच्यालंकृतयः स्फुटाः ॥१४॥ 'व्यङ्गयस्य प्रतिभामात्रे वाच्यार्थानुगमेऽपि वा । न ध्वनियंत्र वा तस्य प्राधान्यं न प्रतीयते ॥ १५॥ . ऽनन्तरं माता संप्रति साम्बुराशिरशना जाया कुलोद्भुतये । पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या नुषा युक्तं नाम समग्रनीतिविदुषां किं भूपतीनां कुले ॥' इति । तदस्माकं याम्यं प्रतिभाति । अत्यन्तासभ्यस्मृतिहेतुवात् । का वानेन स्तुतिः कृता । त्वं वंशकमेण राजेति हि कियदिदम् । इत्येवंप्राया व्याजस्तुतिः सहृदयंगोष्ठीनिन्दितेत्युपेक्ष्यैव । 'यस्य विकारः प्रभवनप्रतिबद्धन हेतुना येन । गमयति तदभिप्रायं तत्प्रेतिबद्धं च मावोऽसौ ॥' इति । अत्रापि वाच्यप्राधान्ये भावालंकारता । यस्य चित्तवृत्तिविशेषस्य संबन्धी वाग्व्यापारादिर्विकारोऽप्रतिबद्धोऽनियतः प्रभवंस्तं चित्तवृत्तिविशेषरूपमभिप्रायं येमाप्रतिबद्धन हेतुना गमयति स हेतुर्यथेष्टोपभोग्यवादिलक्षणार्थो भावालंकारः। यथा-एकाकिनी यदबला तरुणी तथाहमस्मिन्गृहे गृहपतिश्च गतो विदेशम् । के याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धवधिरा ननु मूढ पान्थ ॥' अत्र व्यङ्ग्यमेकैकत्र पदार्थ उपस्करोतीति वाच्यं प्रधानम् । प्रधान्ये हि भावालंकारता । व्यङ्ग्येप्राधान्ये तु न काचिदलंकारतेति निरूपितम् । इत्यलं बहुना। योति काव्ये । अलंकृतय इति । अलंकृतिलादेव च वाच्योपस्कारकत्वम् । प्रतिभामात्र इति । यत्रोपमादौ क्लिष्टा प्रतीतिः । वाच्यार्थानुगम इति । वाच्येनार्थेनानुगमः समं प्राधान्यमप्रस्तुतप्रशंसायामिवेत्यर्थः । न प्रतीयत इति । स्फुटतया प्राधान्यं न चकास्ति,अपि तु बलात्कल्प्यते, तथापि हृदयेनानुप्रविशति । यथा'देओं पसिअणिआतासु' इत्यत्रान्यकृतासु व्याख्यासु। तेन चतुर्पु प्रकारेषु न ध्वनिव्यवहार १. 'जाता' ग. २. 'काव्यं' ग. ३. 'असह्य' ग. ४. 'चानेन विस्मृतिः' ग. ५: 'हि' ग-मुस्तके नास्ति. ६. 'गोष्ठीषु' ग. ७. रुद्रटप्रणीतकाव्यालंकारप्रन्थस्थे. यमार्या. ८. 'अप्रतिबन्धस्तु' ग. ९. 'प्रतिबन्ध' ग. १०. 'अप्रतिबद्धो' ग-पुस्तके नास्ति. ११. 'प्रतिबद्धस्तं' ग. १२. 'उपयोत्तृवादि' क. 'उपयोग्यवादि' ख. १३. 'लक्षणोऽर्थो' ग. १४. एतदुदाहरणमपि रुद्रटालंकारस्थमेव. १५ 'यथाहमस्मद्गहे' क-ख. १६. ‘पदार्थोपस्कारकारीति' कख. १७. 'प्रधानम्' क-ख-पुस्तकयो खि. १८. 'प्राधान्ये हि भावालंकारता' ग-पुस्तके नास्ति. १९. 'प्राधान्येन तु न कदाचित्' क-ख. २०. 'वाच्यार्थो' ग. २१. 'श्लिष्टाक-ख. २२. 'तथापि च' क-ख. १३. 'यथा' ग-पुस्तके नास्ति. २४. 'देआइ पसिअणु अन्तसु' ग. २५. 'व्यवहारसद्भावेऽपि व्यास्य प्राधान्ये क्लिष्ट' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy