SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १ उझ्योतः] ध्वन्यालोकः । ३५ विषयः । यत्र तु प्रतीतिरस्ति यथा समासोक्त्याक्षेपानुक्तनिमित्तविशेषोक्तिपर्यायोक्तापह्नुतिदीपकसंकरालंकारादौ तैत्र ध्वनेरन्तर्भावो भविष्यतीत्यादि निराकर्तुमभिहितम् 'उपसर्जनीकृतखार्थी' इति । अर्थो गुणीकृतात्मा, गृणीकृताभिधेयश्च शब्दो वा यत्रार्थान्तरमभिव्यनक्ति स ध्वनिरिति । तेषु कथं तस्यान्तर्भावः । व्यङ्ग्यप्राधान्ये हि ध्वनिः । न चैतत्समासोक्त्यादिष्वस्ति । समासोक्तौ तावत्'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गतिं न लक्षितम् ॥' तमिति भूतप्रयोगः । आदौ व्यत इत्यस्य व्याख्यातवात् । गुणीकृतात्मेति । आत्मेत्यनेन खशब्दस्यार्थी व्याख्यातः । न चैतदिति । व्यङ्ग्यस्य प्राधान्यम् । प्राधान्यं च यद्यपि ज्ञप्तौ न चकास्ति 'बुद्धौ चत्त्वावभासिन्यां' इति नयेनाखण्डचर्वणविश्रान्तेः, तथापि विवेचकैर्जीवितान्वेषणे क्रियमाणे यदा व्यङ्गयोऽर्थः पुनरपि वाच्यमेवानुप्राणयनास्ते तदा तदुपकरणवादेव तस्यालंकारता । ततो वाच्यादेवोपस्कृताच्चमत्कारलाभ इति । यद्यपि पर्यन्ते रसध्वनिरस्ति तथापि मध्यकक्षानिविष्टोऽसौ व्यङ्गयोऽर्थो न रसोन्मुखीभवति खातन्त्र्येणापि तु वाच्यमेवार्थ संस्कर्तुं धावतीति गुणीभूतव्यङ्ग्यतोक्ता । समासोक्ताविति । 'यत्रोक्तो गम्यतेऽन्योऽर्थस्तत्समानैर्विशेषणैः । सा समासोतिरुदिता संक्षिप्तार्थतया बुधैः ॥' इत्यत्र समासोक्तेर्लक्षणं स्वरूपहेतु म तनिर्वचनमिति पादचतुष्टयेन क्रमादुक्तम् । उपोढो रागः सांध्योऽरुणिमा प्रेम च येन । विलोलास्तारका ज्योतींषि नेत्रत्रिभागश्च यत्र । तथेति झटित्येव प्रेमरभसेन गृहीतमाभासितं परिचुम्बितुमाकान्तं च । निशाया मुखं प्रारम्भो वदनकोकनदं चेति । यथेति यथा झटिति प्रहणेन प्रेमरभसेन च तिमिरं चांशुकं सूक्ष्मा अंशवस्तिमिरांशुकं रश्मिशबलीकृतं तमःपटलं तिमिरांशुकं नीलजालिका । नवोढा प्रौढवधूरुदिता (१) । रागा→क्तखात् संध्याकृताद्रागात् तदनन्तरं प्रेमरूपाच्च हेतोः । पुरोऽपि पूर्वस्यां दिशि अग्रे च । गलितं प्रशान्तं पतितं च । तया रात्र्या करणभूतया समस्तं मिश्रितं उपलक्षणवेन वा न लक्षितं रात्रिप्रारम्भोऽसाविति न ज्ञातम् । तिमिरसंवलितांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते । न तु स्फुट आलोके नायिकापक्षे तु तयेति कर्तृपदम् । रात्रिपक्षे १. 'पर्यायापहृति' ग. २. 'संकरादौ' ग. ३. 'तत्र तत्र' ग. ४. 'पुरो विरागात्' ग. १. 'ज्ञप्तौ यद्यपि' क-ख. २. 'इति तु' ग. ३. 'वाच्यादेव तदुपसंस्कृतात्' ग. ४. 'मध्यमकक्ष्याविनिविष्टो' ग. ५. 'यत्रोक्त' ग. ६. 'सोऽर्थः' ग. ७. 'यथा' ग. ८. 'त्रिभागा वा' ग. ९. 'झगित्येव' ख. १०. 'झगिति' ख. ११. 'रसखात्' क-ख. १२. 'कृतातू' क-ख-पुस्तकयोनास्ति. १३. 'क्षालितम्' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy