________________
१ उद्योतः ]
ध्वन्यालोकः ।
कचिद्वाच्ये विधिरूपेऽनुभयरूपो यथा
'वच्च मह व्विअ एक्केइ होन्तु णीसासरोइअव्वाइं ।
मा तुज वि ती विणा दक्खिण्णहअस्स जाअन्तु ॥'
२१
भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् । केचित्प्रोषितपतिकां तरुणीमवलोक्य प्रेवृद्धमंदनाङ्कुरः संपन्नः पान्थोऽनेन निषेधद्वारेण तयाभ्युपगत इति निषेधाभावोऽत्र विधिः । न तु निमन्त्रणरूपोऽप्रवृत्तत्रैवर्तनास्खभावः । सौभाग्याभिमान खण्डनाप्रसङ्गात् । रात्र्यन्धेति समुचित समय संभाव्यमानविकाराकुलितत्वं ध्वनितम् । भावतदभावयोश्च साक्षाद्विरोधाद्वाच्याङ्ग्यस्य स्फुटमेवान्यत्वम् । यत्त्वाह भट्टनायकः – 'अहमित्यभिनयविशेषणात्मदशावेदनाच्छाब्दमेतदपि ' इति । तत्राहमिति शब्दस्य तावन्नायं साक्षादर्थः । काक्कादिसहायस्य च तावति ध्वननमेव व्यापार इति ध्वनेर्भूषणमेतत् । अति प्रयत्नेनानिभृतसंभोगपरिहारः । अथ यद्यपि भवान्मदनशरासारदीर्यमाणहृदय उपेक्षितुं न युक्तस्तथापि किं करोमि पापो दिवसकोऽयम् । अनुचितत्वात्कुत्सितोऽयमित्यर्थः । प्राकृते पुंनपुंसकयोरनियमः । न च सर्वथा समुपेक्ष्यः । यतोऽत्रैवाहं तत्प्रलोकय नान्यतोऽहं गच्छामि । तदन्योन्यवदनावलोकन विनोदेन दिनं तावदतिवाहयाव इत्यर्थः । प्रतिपन्नमात्रायां च रात्रावन्धीभूतो मंदीयायां शय्यायां मा विक्षः । अपि तु निभृतनिभृतमेत्य देत्तावधाननिकट कण्टकनिद्रान्वेषणपूर्वकमितीयदत्र ध्वन्यते । 'ब्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि । मा तवापि तया विना दाक्षिण्यहतस्य 'जैनिवत ॥' अत्र व्रजेति विधिः । न प्रमादादेव नायिकान्तरसंगमनं तव, अपि तु गौढानुरागादेव । अन्यादृङ्मुखरागगोत्रस्खलनादि च । केवलं पूर्वकृतानुपालनात्मना दाक्षिण्येनैकरूपताभिमानेनैव त्वमंत्र स्थितः, तत्सर्वथा शठोऽसीति गाढमन्युरूपोऽयं खण्डितनायिकाभिप्रायोऽत्र प्रतीयते । न चासौ विभावरूपो निषेधः । नापि विध्यन्तरमेवे ँ । अन्यनिषेधाभावात् । हे इति निपातः प्रार्थनायाम् । आ इति तावच्छब्दार्थे ।
१. 'कांचित्' ग. २. 'प्रबुद्धमदनातुरं संपन्नं' ग. ३. 'प्रवर्तनारूपः ' ग. ४. ' खण्डनापदेशादत्रैव रात्र्यन्धेति' क- ख. ५. 'साक्षात् ' ग-पुस्तके नास्ति. ६. 'व्यक्त्यास्य स्फुटं' ग. ७. 'तत्रापि भट्टनायकः' ग. ८. ' तावच्छब्दस्य नायं' ग. ९. अ प्रयत्नेनामृतसंभोग' ग. १०. ' मदीयां शय्यां मा श्लिक्ष्याः' क-ख. ११. 'दत्ताभिधान' क-ख. १२. 'जनिष्यते' क- ख. १३. 'गाढानुरागाद्येनान्यादृङ्मुखवर्णो गोत्रस्खलनादि तानि च केवलं पूर्वकृतानुपालनं न दाक्षिण्येन नैक' ग. १४. 'एव' ग-पुस्तके नास्ति. १५. 'अत्रास्थितः ' ग. १६. 'व्रजनाभाव' ग. १७. 'एव' क- ख. पुस्तकयोर्नास्ति.