________________
१६८
काव्यमाला। विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते ततश्च न कश्चिद्विरोधः । दृश्यते हि विरुद्धोभयसहकारिणः कारणात्कार्यविशेषोत्पत्तिः । विरुद्धफलोत्पादनहेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धत्वं न तु विरुद्धोभयसहकारित्वम् । ऎवं विरुद्धपदार्थविषयः कथमभिनयः प्रयोक्तव्य इति चेत् , अनूद्यमानैवंविधवाच्यविषये या वार्ता सात्रापि भविष्यति । एवं विध्यनुवादनयाश्रयेणात्र श्लोके परिहृतस्तावद्विरोधः । किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशयवर्णने तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लयमादधाति । प्रत्युत प्रीत्यतिशयनिमित्ततां प्रतिपद्यते ।
कार्यकारणभावो बीजाङ्कुरादौ नान्यथा । ननु विरोधस्तर्हि सर्वत्राकिंचित्करः स्यादित्याशङ्कयाह-विरुद्धफलेति । तथा चाहुः–'नोपादानं विरुद्धस्य' इति । नन्वभिनेयार्थे काव्ये यदीदृशं वाक्यं भवेत्तदा यदि समस्ताभिनयः क्रियते तदा विरुद्धार्थविषयः कथं युगपदमिनयः कर्तुं शक्य इत्याशयेनाशङ्कमान आह-एवमिति । एतत्परिहरति-अनूद्यमानेति । अनूद्यमानमेवंविधं विरुद्धाकारं वाच्यं यत्र तादृशो यो विषयः ‘एहि गच्छ पतोत्तिष्ट' इत्यादिस्तत्र या वार्ता सात्रापीति । एतदुक्तं भवतिक्षिप्तो हस्तावलग्न इत्यादौ प्राधान्येन भीतविप्लुतादिदृष्टयुपपादनक्रमेण प्राकरणिकस्तावदर्थः प्रदर्शयितव्यः । यद्यप्यत्र करुणोऽपि पराङ्गमेव तथापि विप्रलम्भापेक्षया तस्य तावन्निकटं प्राकरणिकत्वम् । महेश्वरप्रभावं प्रति सोपयोगिलात् । विप्रलम्भस्य तु कामीवेत्युत्प्रेक्षोपैमाबलेन यातस्य दूरत्वात् । एवं च सास्रनेत्रोत्पलाभिरित्यन्तं प्राधान्येन करुणोपयोगाभिनयक्रमेण लेशतस्तु विप्रलम्भस्य करुणेन सादृश्यात्मतां कृत्वा कामीवेत्यत्र यद्यपि प्रणयकोपोन्वितोऽभिनयः कृतस्तथापि ततः प्रतीयमानोऽप्यसौ विप्रलम्भः समनन्तराभिनीयमाने स दहतु दुरितमित्यादौ साटोपाभिनयसमर्पितो यो भगवत्प्रभावस्तत्राङ्गतायां पर्यवस्यतीति न कश्चिद्विरोधः । एतं विरोधपरिहारमुपसंहरति-एवमिति । विषयान्तरे तु प्रकारान्तरेण विरोधपरिहारमाह-किं चेति । परीक्षकाणामिति सामाजिकानां विवेकशालिनां वा । न वैक्तव्यमिति । न तादृशे विषये चित्तद्रुतिरुत्पद्यते । करुणाखादविश्रान्त्यभावात् । किं तु वीरस्य योऽसौ क्रोधो व्यभिचारितां प्रतिपद्यते तत्फलरूपोऽसौ करुणरसः स्वकारणाभिव्यञ्जनद्वारेण वीराखादातिशय एव पर्यवस्यति । यथोक्तम्-'रौद्रस्य चैव यत्कर्म स ज्ञेयः करुणो रसः' इति । तदाह-प्रीत्यतिशयेति । अत्रोदाहरणम्-'कुरबक कुचाघातक्रीडासुखेन वियुज्यसे बकुलविटपिन्स्मर्तव्यं ते मुखासवसेवनम् । चरणघटनाशून्यो यास्यस्यशोक सशोकता
१. 'कश्चन' क-ख. २. 'फलोपादान' क-ख. ३. 'विरुद्धम्' ग. ४. 'एवंविधं' ग. १. 'स्यात्' क-ख. २. 'उपमाञ्चलेन' ग. ३. 'कोपोचितः' ग.