________________
३ उद्द्योतः ]
ध्वन्यालोकः ।
स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषितामाश्चर्यं दिवसैर्द्विजोऽयमियतीं भूमिं समारोपितः ॥' अत्र श्लोके दिवसैरित्यम्मिन्पदे प्रकृत्यंशोऽपि द्योतकः । सर्वनाम्नां च व्यञ्जकत्वं यथात्रैवानन्तरोक्त श्लोके । अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना केत्यादिशब्दप्रयोगो न कृतः । अनया दिशा सहृदयैरन्येऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः । एतच्च सर्वं पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम्, न तु चार्थसामर्थ्याक्षेप्या रसादय इत्युक्तम् । तथा च सुबादीनां व्यञ्जकत्ववैचित्र्यकथनमनन्वितमेव । उक्तमत्र पदानां व्यञ्जकत्वोक्त्यवसरे । किंचार्थविशेषाक्षेप्यत्वेऽपि रसादीनां तेषामर्थविशेषाणां व्यञ्जकशब्दाविनाभावित्वाद्यथाप्रदर्शितं व्यञ्जकखरूपपरिज्ञानं विभज्योपयुज्यत एव । शब्दविशेषाणां तत्रा
१५९
सार्थो ह्यत्रात्यन्तासंभाव्यमानतामस्यार्थस्य ध्वनति । सर्वनाम्नां चेति । प्रकृत्यंशस्य चेत्यर्थः । तेन प्रकृत्यंशेन संभूय सर्वनामव्यञ्जकत्वं दृश्यत इत्युक्तं भवतीति न पौनरुक्त्यम् । तथा हि तदिति पदं नतभित्तीत्येतत्प्रकृत्यंशसहायं समस्तामङ्गलनिधानभूतमूषकाद्याकीर्णतां ध्वनति । तदिति हि केवलमुच्यमाने समुत्कर्षातिशयोऽपि संभाव्येत । न च नतभित्तिशब्देनापि । एते दौर्भाग्यायतनत्वसूचका विशेषा उक्ताः । एवं सा धेनुरित्यादावपि योज्यम् । एवंविधे च विषये स्मरणाकारद्योतकता तच्छब्दस्य । ननु यच्छब्दसंबन्धतेत्युक्तं प्राक् अत्र तदिदंशब्दादिना स्मृत्यनुभवयोरत्यन्तविरुद्धाविषय-ता सूचनेनाश्चर्यविभावता योजिता । तदिदंशब्दाद्यभावे तु सर्वमसङ्गतं स्यादिति दि'दमादेरेव प्राणत्वं योज्यम् । एतच्च द्विशैः सामस्त्यं त्रिशः सामस्त्यमिति व्यञ्जकमित्युपलक्षणपरम् । तेन लोष्टप्रस्तारन्यायेनानन्तवैचित्र्यमुक्तम् । दाह – अन्येऽपीति । अतिविक्षिप्ततया शिष्यबुद्धिसमाधानं न भवेदित्यभिप्रायेण संक्षिपति -- एतच्चेति । वितत्याभिधानेऽपि प्रयोजनं स्मारयति — वैचित्रयेणेति । पूर्वं निर्णीतमप्येतदविंस्मरणार्थमधिकाभिधानार्थं वा विक्षिप्तम् । उक्तमत्रेति । न वाचकत्वं ध्वनिव्यवहारोपयोगि येनावाचकस्य व्यञ्जकत्वं न स्यात् । इति प्रागेवोक्तम् । नन गीतादिवद्रसाभिव्यञ्जकत्वेऽपि शब्दस्य तत्र व्यापारोऽस्त्येव । स च व्यञ्जनात्मैवेति भावः । एतच्चास्माभिः प्रथमोद्द्योते निर्णीतचरम् । न चेदमस्माभिरपूर्वमुक्तमित्याह - शब्द विशेषाणां चेति । अन्यत्रेति । भामहविवरणे । विभा
१. 'अत एवात्र' क ख २. 'शब्दादीनां' ग. ३. 'विरुद्धताविषयः' ग. ४. 'तदि'दमसंशयो वै प्राणत्वं' ग. ५. 'यंशसामस्त्यं त्र्यंश' क- ख. ६. ‘यद्वक्ष्यति' ग.