SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२८ काव्यमाला। अत्रैव प्रभेदे वाक्यप्रकाशता । यथोदाहृतं प्राक् 'सज्जेहि सुरहिमासो' इत्यादि । अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्मादकतापादनावस्थानं वसन्तसमयस्य सूचयति । खेतःसंभविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा'वाणिअअ हत्तिदन्ता कुत्तो अमाण वाघकित्ती अ। जाव लुलिआलअमुही घरम्मि परिसक्कए सुला ।' अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः खतःसंभावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसंभोगक्षामतां प्रकाशयति । तस्यैव वाक्यप्रकाशता यथा. 'सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गव्विरी भमइ । मुत्ताफलरइअपसाहणाण मज्झे सवत्तीणम् ॥' अनेनापि वाक्येन व्याधवध्वा शिखिपिच्छकर्णपूराया नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते । तत्संभोगकाले स एव व्याधः करिवरवधव्यापारसमथे आसीदित्यथेप्रकाशनात् । कामाः सत्यं रम्या विभूतयः । किंतु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥' इत्यत्र कविना यो विरागी वक्ता निबद्धस्तत्प्रौढोक्त्या जीवितशब्दोऽर्थशक्तिमूलतयेदं ध्वनयति-सर्व एवामी कामा विभूतयश्च जीवितमात्रोपयोगिनः । तदभावे हि सद्भिरपि तैरसद्रूपताप्यते । तदेव च जीवितं प्राणधारणरूपत्वात्प्राणवृत्तेश्च चाञ्चल्यादनास्थापदमिति विषयेषु वराकेषु किं दोषोद्घोषणदौजन्येन । निजमेव जीवितमुपालभ्यम् । तदपि वा निसर्गचञ्चलमिति न सापराधमित्येतद्गाढं वैराग्यमिति । वाक्यप्रकाशता यथा-'शिखरिणि-' इत्यादौ । 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ॥' [इति च्छाया। ] अत्र लुलितेति स्वरूपमात्रेण विशेषणमविलुप्ततया च हस्तिदन्ताद्यपहरणं संभाव्यमिति वाक्यार्थस्य तावत्येव न काचिदनुपपत्तिः । सिहिपिच्छेति । पूर्वमेव योजिता गाथा । नन्विति । समुदाय एव १. 'वस्थानात्' क-ख. २. 'संभावितार्थ' ग. ३. 'सूचयति तदीयस्य' ग. ४. 'अपि' क-ख-पुस्तकयो स्ति. ५. 'प्रख्याप्यते' ग. ६. 'प्रदर्शनात्' ग. १. 'इत्येतावत्' ग. २. 'इत्यादि' ग. ३. 'परिष्वक्ते सविभ्रमं चंक्रम्यते' ग. ४. 'अवलिप्ततया' ग. ५. 'वाच्यार्थस्य' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy