________________
पद्यानुक्रम
[ ३६३
वृत्त नाम
पृष्ठ संख्या
वृत्त नाम
पृष्ठ संख्या
२८४
२८२
२७३ २०१
२७७
२८१, २८५
२७७
२१२ २७७ ३८
२७७
४
w
.x
२८२ २७८ २७६ २७६ २७६
तयोरुदाहृति तस्यास्तु लक्षणं ताटकहारतालकिनीति तिलतन्दुलवन् तुङ्गा वृत्तं ततः तुरगकमुपधाय तुरगो हरिणो तुर्यस्य तु शेषतृतीये कृतभङ्गा त्यक्त्वा पंचम त्रयोदशगुरुत्रयोदशव भेदानां त्रिचतुःपञ्चत्रिदशकला त्रिभिस्तैस्तु त्रिभिर्भङ्गस्त्रिभङ्गी त्रिंशद्गुरवो त्रिंशद्वर्णा लक्ष्मी त्र्यक्षरे चात्र त्र्यावृत्ता मभला
9 4.44
२७८
२८०
:
२७३
ततोऽद्रितनया ततो नईटकं ततोऽनुष्टुप् ततोऽपि ललितं ततो भुजङ्गपूर्व ततो मणिगणं ततो मधुमती ततो महालक्ष्मिका ततो मालावती ततोऽमृतगतिः ततो मोट्टनकं ततो रथोद्धता ततो लक्ष्मीधरं ततो ललितततो विमलपूर्व ततो वृत्तद्वयस्थततोऽस्य परिभाषा ततः प्रहर्षिणी ततः प्रिया समाततः शम्भुः समाततः शैलशिखा ततः समानिका ततः साधारणमतं ततः स्मरगृहं तत्र पद्मावती तत्र मात्रावृत्ततत्र श्रीनामकं तत्रवान्तेऽधिके तत्त्वाक्षरकृततथा नानापुराणेषु तथा प्रकरणं चात्र तदेव यतिभेदेन तद्धि वैदर्भतनौ तु घटितौ तयोः फलं च
२६१ २१३
१२
२८७ • ८० २८१ २८३ २८२ २७७ २८८ २७५
२७६
२१४
२७४
७२, ७५
२७३
२७६
१६६
१७४
दहनगणनियमदहननमिह वहनपितामहबहनमित दत्त्वा पूर्वयुगाङ्कान् दत्त्वोद्दिष्टवद् दद्यात् पूर्व दद्यादङ्कान् पूर्व दिव्यानन्दः सर्व दीर्घवृत्तिकठोरादीर्घः संयुक्तपरः दुस्थीभूतमिमं
2 Gm.
१६४ २७५ २८४ २०७ २६२
२८४ २०७
२७३