SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ षष्टं वैतालीय-प्रकरणम् यथा १. अय वैतालीयम् विषमे रससंख्यकाः कलाः, समकेऽष्टौ न कलाः पृथक्कृताः । न समात्र पराश्रया कला, वैतालीयेन्त्ये र-दण्ड-गाः ॥ १॥ विषमे रसमात्राः स्युः समे चाष्टौ कलास्तथा। वैतालीयं भवेद् वृत्तं' तयोरन्ते रलौ गुरुः ।। २॥ तव तन्वि ! कटाक्षवीक्षितैः, प्रचरद्भिः श्रवणान्तगोचरैः । विशिखैरिव तीक्ष्णकोटिभिः, प्रहतः प्राणिति दुष्करं नरः ॥ ३॥ अस्य च भूयांसि सप्रपञ्चमुदाहरणप्रत्युदाहरणानि पिङ्गलवृत्तौ सन्ति, तानि तत एवावधेयानि । [नैषधकाव्ये च द्वितीये सर्गे सन्ति तानि तत एवावधेयानि] ' इति वैतालीयम् १. २. अथ औपच्छन्दसकम् तत्रैवान्तेऽधिके गुरौ स्या-दौपच्छन्दसकं कवीन्द्रहृद्यम् । फणिभाषितमुत्तमं रसालं, पठनीयं कविपण्डितैरुदारैः ॥ ४ ॥ यथा परमर्मनिरीक्षणानुरक्त, स्वयमत्यन्तनिगूढचित्तवृत्तिम् । अनवस्थितमर्थलुब्धमाराद्, विपरीतं विजहीहि मित्रमेवम् ॥ ५ ॥ इति प्रौपच्छन्दसकं वैतालीयम् २. ३. अथ प्रापालिका आपातलिका कथितेयं, भाद् गुरुकावथ पूर्ववदन्यत् ॥ ६ ॥ स्थापिङ्गलकेशी कपिलाक्षी, वाचा या विकटोन्नतदन्ती । आपातलिका पुनरेषा, नृपतिकुलेऽपि न भाग्यमुपैति ॥ ७ ॥ इति पापातलिका . ४. अथ नलिनम् विषमपदैः स्यान्नलिनाख्यम् ॥ ८ ॥ १. क. वृत्ते । २. कोष्ठगतोंशोः नास्ति क. प्रतो।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy