________________ 1.75-78] स्वयंभूच्छन्दः। [न रमते दलसान्द्रे सुन्दरे सिन्दुवारे न पूर्णारविन्दे न माकन्दमन्दारेषु न लीयते बकुलाग्रे न च अनङ्गगौरे प्रियंगूर्ध्वगुच्छे न पुन्नागनागौषकेषु / न पिबति मकरन्दं कामभल्लीमिव न फुलितां मलिकां नाशोकं सशोकाकुलाङ्गः कथं खिद्यते पितृस्वसः षट्पदः प्रेक्षस्व कच्छे स्मरन् प्रियां मालतीं सा वसन्ते ___ कुतः // 76.1 // ] सअललहुअछआराहि पा पुन्वला जत्थ इच्छाइ बझंति सो दंडओ चंडवेआहिहाणो // 77 // [ सकललघुकषण्मात्रात् पञ्चमात्राः पूर्वला यत्र इच्छया बध्यन्ते स दण्डकश्चण्ड वेगाभिधानः / / 77 // ] चण्डवेओ अङ्गारगणस्स [चण्डवेगो अङ्गारगणस्य] / सलिलवहणणिमित्तं गआ जाव संकेअए सत्थरं पेच्छिऊणं जुआणं च धळं च कामांइआए कइअवघडिएणं कडीएं कुडं पाडिऊणालिअं हासमीसं रुअंती अ भग्गा कडीउल्लुआ से। पुणरवि अहिअरोसाव्व रे सा अ मारेइ अतैत्ति तो उत्तसंती' गओ देव्व जेणम्हि संताविआहे। इअ बहुविहपआरं सवंती विडं पंसुली लक्खिऊणं सहीए हला एहि वच्चाम गेहंत्ति णीआ // 77.1 // [ सलिलवहन निमित्तं गता यावत्संकेते सस्तरं प्रेक्ष्य युवानं च धृष्टं च कामायितया कैतवघटितेन कट्याः घटं पातयित्वा अलीकं हासमिश्रं रुदन्ती च भया कटिराद्रा अस्याः (1) / पुनरप्यधिकरोषेव रे सा च भारयति श्वश्रूरिति उत्त्रसन्ती गतो दैव येनास्मि संतापिताहम् इति बहुविधप्रकारं शपन्तीं विटं पांसुली लक्षयित्वा सख्या हला एहि व्रजामो गेहमिति नीता // 77.1 // ] सव्वपा लोअरा जत्थ इच्छाइ बझंति सो दंडओ मत्तमाअंगलीलाअरो // 78 // [ सर्वे पञ्चमात्रा लोदरा यत्रेच्छया बध्यन्ते स दण्डकः मत्तमातंगलीलाकरः॥७८॥] मत्तमाअंगलीलाअरो तस्सेअ [मत्तमातंगलीलाकरस्तस्यैव] / 1 सकामया. 2 कैतवक्षालनेन. 3 कट्या घटं पातयित्वा. 4 अधोवस्त्रं देश्यां. 5 आर्यातः. 6 उत्त्रसन्ती.