SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 1.66.3-72.1] स्वयंभूच्छन्दः। छब्बीसपंतिआओ पढमगुरुलहुअणिरंतरा तत्थ / तदुगुणा सेसाओ परसरिसा पुविआ होई // 68 // [षड्विंशतिः पङ्क्तयः प्रथमगुरुलघुकनिरन्तराः तत्र / तद् द्विगुणाः शेषाः परसदृशी पूर्वा भवति // 68 // ] उत्तस्स दोण्णि भेआ अइउत्तस्स अ हुवंति चत्तारि / एअं दूणं णेअं जाव च्छव्वीसपेरंतं // 69 // [उक्तस्य द्वौ भेदौ; अत्युक्तस्य च भवन्ति चत्वारः / एतद् द्विगुणं ज्ञेयं यावच्छड्विंशतिपर्यन्तम् // 69 // ] . सव्वीसा सत्तसआ तह सत्तारहसहस्ससंखाओ। वाआलीसं लक्खं तेरहकोडीउ सवाओ // (134217726) // 70 // [षड्विंशतिः सप्तशतानि तथा सप्तदशसहस्रसंख्याः। द्वाचत्वारिंशल्लक्षाः त्रयोदशकोट्यः सर्वाः // 70 // ] जअदेअपिंगला सक्कअम्मि दो चिअ जई समिच्छति / मंडव्वभरहकासवसेवल(यव)पमुहा ण इच्छंति // 71 // [जयदेवपिङ्गलौ संस्कृते द्वावेव यति समिच्छन्ति / माण्डव्यभरतकाश्यपसैतवप्रमुखा न इच्छन्ति // 71 // ] जहा [यथा]-श्रीहर्षो निपुणः कविरित्यादि // 71.1 // जहा मऊरस्स [यथा मयूरस्य]-तेजोरूपापरैवेत्यादि // 71.2 // लहुतअणजुअं परा लोअरा पा इमो दंडओ; सत्तहिं चंडवुट्टी परेक्केकवढीअ अण्णण्णवन्वालजीमूअलीलाअरुद्दामसंखुत्तरा // 72 // [लघु-त्रिमात्र-युगं परे लोदराः पञ्चमात्राः अयं दण्डकः, सप्तभिश्चण्डवृद्धिः परतः एकैकवृद्धया अर्ण-अर्णव-व्याल-जीमूत-लीलाकर-उद्दाम-शङ्खोत्तराः // 72 // ] .. - ‘चंडबुड्ढी चंदणस्स [चण्डवृष्टिश्चन्दनस्य] / णवरिअ समरं पहाअम्मि पारंभिअं तूरपूरंतमेरीदरीभासुरं मअरहरतरंगसंघाअसंकासधुव्वंतसेअद्धअच्छत्तमालाउलं / अणवरअविमुक्कएकेकमाहुँत्तपज्जत्तणाराअचक्कादिणाणाउहं मअमुइअकरिंदकुंभत्थलारूढपाइक्कतिक्खासिघेप्पंतमोत्ताहलं॥७२.१॥ 1 शार्दूलविक्रीडिते द्वादशे वर्णे यतिर्नास्ति / स्रग्धरायां सप्तमे यतिर्नास्ति / 2 पगणैः. 3 परस्पराभिमुख.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy