________________
BY
स्वयंभूच्छन्दः ।
[ उक्तादिविधिः लोआलोअच्छेअं गंतुं' दढकढिणविअडकलंअलघडण पडिवडणवलइओ रें तुहं जसो उत्तुंगो से अप्पाआरो उअ हरइ परमतिहुअणसिरि मणहरविरहअरहमंदिरस्स व संठिओ ॥ ६६.३ ॥
[ सान्द्रं विस्तीर्ण कुन्दच्छायं शारदघण- तुहिन कमलवन- कुमुद - हर हसित-सिततनु शशाङ्कक रोज्ज्वलम्
तारं पारावारापारं धवलितजलस्थलगगनजनशतभुवनतलपरिसरप्रसाधित
दिङ्मुखम् । लोकालोकच्छेदं गत्वा दृढकठिणविकटकटाहघटन परिपतनवलयितं नरेन्द्र तव यशः उत्तुङ्गः श्वेतप्राकारः पश्य हरति परमत्रिभुवनश्रियं मनोहरविरचितरतिमन्दिरस्येव संस्थितः ॥ ६६·३ ॥]
मालावित्तं वेलाणाअस्स [मालावृत्तं वेलानागस्य ] |
अव्वो दूरं दूसंचारो खरअर सिसिरभरि अगिरिगहणगरुअणइणिवहअसुहगइवहो समीरणदारुणो एसो माहो मासो एहि पिअअम वस णिवसणकमलरइअथिरमउअतडिमसुहस भए सुरालअसंणिहो (हे) । गंगावत्तर्हितो रम्मं सिअविहअसमअगअमसिणमअरहर पुलिणसअलजलमणहरं मुणीणवि दुल्लहं सोक्खागारं मोक्खद्दारं रम सुहअ हिमअरअहिमहरिणम अघुसिणघणसुरहिपरिमलं णिअंबअलं महं ॥ ६६-४ ॥
[ अव्वो दूरं दुःसंचारः खरतर शिशिर भृत गिरिगहन गुरुकनदीनिवहः असुखगतिपथः समीरणदारुणः एष माघ मास इदानीं प्रियतम वस निवसनकमलरचितस्थिरमृदुकतलसुखशयने सुरालयसंनिभे ।
गङ्गावर्ताद्रम्यं सितविहग-समदगजमसृणमकरगृहपुलिन - सकलजलमनोहरं मुनीनामपि दुर्लभं सौख्यागारं मोक्षद्वारं रमस्व सुभग हिमकररजो-हिम-हरिणमद - घुसृण-घनसुरभिपरिमलं नितम्बतलं मम ॥ ६६-४ ॥ ]
छवीसक्खर अहिअं जं दीसइ किंपि रूवअं दीहं । तं दंडअंति भण्णइ पिपीडिआई पमोत्तूण ॥ ६७ ॥ [ षड्विंशत्यक्षराधिकं यद् दृश्यते किमपि रूपकं दीर्घम् । ause इति भण्यते पिपीडिकादि प्रमुच्य ॥ ६७ ॥ ]
१ छेदं अन्तं गत्वा २ कटाह ३ श्वेतप्राकारः ४ कर्पूररज : .