SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ BY स्वयंभूच्छन्दः । [ उक्तादिविधिः लोआलोअच्छेअं गंतुं' दढकढिणविअडकलंअलघडण पडिवडणवलइओ रें तुहं जसो उत्तुंगो से अप्पाआरो उअ हरइ परमतिहुअणसिरि मणहरविरहअरहमंदिरस्स व संठिओ ॥ ६६.३ ॥ [ सान्द्रं विस्तीर्ण कुन्दच्छायं शारदघण- तुहिन कमलवन- कुमुद - हर हसित-सिततनु शशाङ्कक रोज्ज्वलम् तारं पारावारापारं धवलितजलस्थलगगनजनशतभुवनतलपरिसरप्रसाधित दिङ्मुखम् । लोकालोकच्छेदं गत्वा दृढकठिणविकटकटाहघटन परिपतनवलयितं नरेन्द्र तव यशः उत्तुङ्गः श्वेतप्राकारः पश्य हरति परमत्रिभुवनश्रियं मनोहरविरचितरतिमन्दिरस्येव संस्थितः ॥ ६६·३ ॥] मालावित्तं वेलाणाअस्स [मालावृत्तं वेलानागस्य ] | अव्वो दूरं दूसंचारो खरअर सिसिरभरि अगिरिगहणगरुअणइणिवहअसुहगइवहो समीरणदारुणो एसो माहो मासो एहि पिअअम वस णिवसणकमलरइअथिरमउअतडिमसुहस भए सुरालअसंणिहो (हे) । गंगावत्तर्हितो रम्मं सिअविहअसमअगअमसिणमअरहर पुलिणसअलजलमणहरं मुणीणवि दुल्लहं सोक्खागारं मोक्खद्दारं रम सुहअ हिमअरअहिमहरिणम अघुसिणघणसुरहिपरिमलं णिअंबअलं महं ॥ ६६-४ ॥ [ अव्वो दूरं दुःसंचारः खरतर शिशिर भृत गिरिगहन गुरुकनदीनिवहः असुखगतिपथः समीरणदारुणः एष माघ मास इदानीं प्रियतम वस निवसनकमलरचितस्थिरमृदुकतलसुखशयने सुरालयसंनिभे । गङ्गावर्ताद्रम्यं सितविहग-समदगजमसृणमकरगृहपुलिन - सकलजलमनोहरं मुनीनामपि दुर्लभं सौख्यागारं मोक्षद्वारं रमस्व सुभग हिमकररजो-हिम-हरिणमद - घुसृण-घनसुरभिपरिमलं नितम्बतलं मम ॥ ६६-४ ॥ ] छवीसक्खर अहिअं जं दीसइ किंपि रूवअं दीहं । तं दंडअंति भण्णइ पिपीडिआई पमोत्तूण ॥ ६७ ॥ [ षड्विंशत्यक्षराधिकं यद् दृश्यते किमपि रूपकं दीर्घम् । ause इति भण्यते पिपीडिकादि प्रमुच्य ॥ ६७ ॥ ] १ छेदं अन्तं गत्वा २ कटाह ३ श्वेतप्राकारः ४ कर्पूररज : .
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy