SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १३० छन्दःशेखरः युजीना अयुजि मनुमात्राः । दोहको द्विपथको वा ॥ ९ ॥ अयुजोः क्रमयोर्द्वादश । चतुर्दश युज्यु ( ज्य) पदोहके ॥ १० ॥ युजोत्रयोदश युजोस्तु । द्वादशा (शो) पदोहक इति ॥ ११ ॥ पञ्चहयः सर्वमात्राः स्युः । त्रिचकारास्तत्र युजोः ॥ विषमपादेषु त्रिषु पौ चदौ । तृतीयपञ्चमयोर्यदि । पादयोर्मध्यदस्तृतीयचः ॥ १२ ॥ द्वितीयचतुर्थतदुभयांहिषु । प्रथमपश्चयोर्यदा स्यात् । तदयादिका मत्तबालिका । मत्तमधुकरी तद्वत् । तृतीय त्रिकलये (के) षु भण्यते ॥ १३ ॥ पञ्चमे चरणे तृतीये वा । द्वयोरथवा मुखे चौ । तदयादिका मत्तविलासिनी । अथ यत्र य (पस्) त्रिधाऽपि । स्यात् तद्वदियं मत्तकारिणी ॥ १४ ॥ या विमित्रैः सर्वरूपैः स्यात् । सा भण्यते बहुरूपा । भवेदासां दोहकोऽन्ते तु । रङ्गैषा वस्त्वथवा । भवति प्रसिद्धनवचरणा ॥ १५ ॥ चौ चदौ चरणेषु वदनकम् ॥ १६ ॥ पचौ चतौ स्यातामुपवदनके ॥ १७ ॥ षचलद [ल]चपै (षैर्वस्तुवदनकं कार्पेटिकोक्तिषु ॥ १८ ॥ उत्साहार्थेऽमुना चैव वण्ठेनोत्साहादिर्भुवि । बन्दिभिः पठ्यते यद्यत् तत्तद्वदनकं विदुः ॥ १९ ॥ वदनकप्रभृतेः क्रमयोर्यमकेऽन्तगे मडिला । मिथश्चतुर्षु पुनः क्रमेषु सा स्यादियमडिला ॥ २० ॥ उन्मानार्थ संबद्धैर्दोह का यैः प्रहेलिका । हृद्गतार्थैर्भवेद्वर्णैः शून्यैस्तु हृदयालिका ॥ २१ ॥ धवलनिभ (भे) न पुमान्वर्ण्यो । यस्मात्तस्मादवलम् । तदष्टषट्चतुरंहि मतं । पादेष्टांहौ त्रिचदाः ॥ आद्यतृतीये; त्रिचाः । द्वितीयतुर्ये; चौत् ॥ पञ्चमसप्तमके तु । षडा (ड)ष्टभे द्वौ चौत् ॥ २२ ॥ [ शीर्षकोत्साहादि: धवले छन्दसि षट्चरणे । ज्ञेयौ पादौ । प्रथम चतुर्थी गणषदगणैः । द्वितीयपञ्चमौ तु चाभ्याम् । तृतीयषष्ठे । षाभ्यां ष (च) गणः स्याद् पगणो वा ॥ २३ ॥ चतुरंहौ धवले स्याताम् । षड्विधै ( षद्विचैर्मुखतृतीयौ चरणौ । द्वैतीप्यी (यी) कतुर्यचरणे । षद्विचकाराद् भो (तो) वा दो वा ॥ २४ ॥ अयुजोश्चर[ण]याः (योः) षखताः । युजोः बचौ भ्रमरे ॥ २५ ॥
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy