________________
छन्दोदशनम्
अन्वयभाष्यम् ।
हे सरस्वति ! त्वं बृहती महती सम्परीता सर्वतः व्याप्ता सती परमे व्योमन् व्योमनि निजे धामनि पूर्णं ब्रह्मैव अनुलक्ष्य सम्यक्तया प्रत्यृता प्राप्ता, अत एव तत् परं सद् ब्रह्म भूयः भूयोभावेन प्रत्याययसि परेभ्यः प्रति बोधयसि स्वया वाक्छक्तयां ज्ञापयसि, अतः सा प्रसिद्धा वागेव तस्य ब्रह्मणः प्रत्यक्षप्रमाणभूता परा प्रतिमा इति ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati! you are great, like the one who pervades the high sky. That is your abode. You go towards Brahma and are united with Him. So you can teach others the secret of eternal Brahma. By the power of your expression, you lead us to Brahma. You are well-known as Vak. You are indeed the perfect means of knowing Him.
पदपाठ :
षष्ठी ऋक्
सर॑स्व॒ति॒ि त्वं ब्रह्मचोदनी चित्तिः
I
सा सतीयं ब्रह्मणैव प्रचोदिता ||
रसैन॒ साम्ना॒ प्रति॑ चा॒दय॑सि ब्रह्म
वाग् वि॒दा प्र॑ति॒मा ब्रह्म॑णः सा परा ॥ ६ ॥
सर॑स्वति । त्वम् । ब्रह्मऽचोदनी । चित्तिः ।
सा । सती । इयम् । ब्रह्म॑णा । एव । प्रऽचोदिता ॥
रसैन । साम्ना । प्रति॑ । चोद॒या॒सि । ब्रह्म ।
1
वाक् । विदा | प्रतिमा । ब्रह्म॑णः । सा । परी ॥
67
Oh Sarasvati! you are as it were the great inspirer of Brahma. Being that, you are in your turn inspired by Him. Being His equal in essence, you inspire all like Him in your turn. Vāk, you are indeed the personification of Brahma, the Great.
-
अन्वयभाष्यम् ।
हे सरस्वति ! त्वं ब्रह्मचोदनी ब्रह्मण: प्रेरयित्री परा चित्तिः चिच्छक्तिरूपा, तस्मात् सा त्वं तेन ब्रह्मणा ब्रह्मात्मनैव प्रचोदिता प्रेरिता सती साम्ना रसेन तत्सामरस्येन तद् ब्रह्म प्रति चोदयसि प्रति प्रेरयसि, अत एव त्वं " ब्रह्मचोदनी " इति वेदे प्रसिद्धा श्रूयसे, तथा च ऋङ्मन्त्रवर्णः “ यां पूषन् ब्रह्मचोदनीमारां बिभर्ष्याघृणे ॥ तया समस्य हृदयमारिख