SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम 39 He, the friend of the Maruts, is full of intelligence. He is independent and lords over all as he likes. He is the geat Atma who is immanent. He is the supreme Indra with the Maruts. He rules this world and is the lord of the mid-air. अन्वयभाष्यम्। यः खलु प्रचेतनः सन् पुरुषः मरुतां सखा इति वेदे प्रसिद्धः, य: देवः देवतात्मा वशी स्वतन्त्रः, यथाकामं स्वतन्त्रेच्छया राजते प्रकाशते, य: खलु अन्तर्धा आन्तर्यः तथा बहिर्धा बाह्यः आत्मा सबाह्याभ्यन्तरसमः सर्वात्मा पूर्णात्मा च, ज्यायान् सर्वेभ्य: ज्येष्ठः, श्रेष्ठः, सः मध्यमलोकाधिपतिः इन्द्रः मरुत्वान् मरुद्भिः सहितः सन् स्वयं राजति इति ॥ COMMENTARY-SUMMARY TRANSLATION He is full of intelligence. He is the friend of Maruts and is known in the Vedas as such. He is divine and independent. He is solely guided by his own will. He permeates everything in and out equally. He is the soul of all and of everything. He is the best of all. He is the Lord of the mid-air. That Indra who is with the Maruts lords over this world. तृतीया ऋक् । यो बहिर्धा विद्युता द्योतमानो विधमेतत् प्रणयन् त्सुकेतुना ॥ योऽन्तर्धाsत्मा प्राणभृतां ज्यायान् त्सेन्द्रो मरुत्वान् राजतीह स मध्यमः ॥ ३ ॥ पदपाठ :- यः । बहिःऽधा । विऽद्युता । द्योतमानः । विश्व । एतत् । प्रऽनयन् । सुऽकेतुना ॥ यः । अन्तःऽधा । आत्मा । प्राणऽभृता । ज्यायान् । । सः । इन्द्रः । मरुत्वान् । राजति । इह । सः । मध्यमः ॥ He shines out externally as lightning. He inspires and leads this Universe with sound intelligence. Internally, he is the great soul of all living beings. He is Indra with Maruts who rules over this world. He is the lord of the mid-air. अन्वयभाष्यम् । यः बहिर्धा ब्रह्माण्डे बहिस्तनः विद्युता बाह्येन वैद्यतेन ज्योतिषा द्योतमानः प्रकाशमान: चकासमानश्च सन् सुकेतुना प्राणेन प्रज्ञया च एतद् विश्वं जगत् प्रणयन्
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy