________________
30
छन्दोदर्शनम
COMMENTARY-SUMMARY TRANSLATION Agni is Brahmā who is in the world and is known as the mighty one; so we hear about him who becomes visible being full of light. “Agni is Brahmå and lives in all dwellings" (Rg. VII-7-5). He is all-existent, Satyam. He is immortal. He is visible Brahma. By all means, he grows by his light independently. He is the activiser and so he makes this inactive world expand. This is indeed Agni, the great. He grows bigger and bigger by offerings of food, service and praise. He is recognised within one's own self by speaking etc. He is everywhere, in and out.
चतुर्थी ऋक् । अग्निरयं यज्ञो यशपतिः परः सन् यजमानो यो यजते प्रति यज्ञम् ॥ यो वाचा धीभिर्हविषा योनान्तः
सो अग्निर्यष्टा प्रत्नथाऽऽत्मा पुरुषः ॥ ४॥ पदपाठः - अग्निः । अयं । यज्ञः । यज्ञऽप॑तिः । परः ।
सन् । यज॑मानः । यः । यजते । प्रत । यज्ञम् ॥ यः । वाचा । धीभिः । हविषा । यज्ञेन । अन्तरिति । सः । अग्निः । यष्टा । प्रत्नऽथा । आत्मा । पुरुषः ।।
This Agni is sacrifice and a great master of sacrifices. As sacrificer, he performs every sacrifice. He is to be worshipped in sacrifices by speech, intellect, and oblation. That Agni is the sacrificer, the oldest and self-pervading Atmå and Purusha.
अन्वयभाष्यम् । ___ अस्मिन् लोके यज्ञः तपः-स्वाध्याय-ज्ञानमय-द्रव्यमयादिरूपेण बहुधा विततः सः सर्वः यज्ञोऽपि अग्निरेव, तस्य यज्ञसाधनीभूतत्वात्, तथा यज्ञपतिः यज्ञस्य अध्यक्षश्च अग्निरेव, यज्ञसञ्चालकत्वात्, तेन यज्ञेन प्राप्योऽपि अग्निरेव, तथा स्वयं यजमानोऽपि सन् यः खलु सर्वं यज्ञं (स्वयमेव) यजते, यश्च वाचा सर्वाभिरपि धीभिः अन्तरिन्द्रियैः तथा बाह्येन्द्रियैश्च, तथा बाह्येः हविभिः भौतिकैः साधनैः दुग्ध-घृतादिभिश्च साध्येन द्रव्य-यज्ञेन च यजनीयः, सः अग्निरेव सर्वेभ्यः पुरुषम्यः प्रत्नतमः स्वयं यष्टा यज्ञकृदेव भवति, सेयं यज्ञपुरुषस्य अग्नेः विश्वरूपस्तुतिभवतीति || .....