________________
480
छन्दोदर्शनम
१-२२-१७) इति तदनुश्रावणम्, " पांसुरे प्यायने अन्तरिक्षे पदं न दृश्यते" (नि. १२-१९-१) इति च तस्य निर्वचनम् ||
तच्च विष्णोः उपेन्द्रस्य गुह्यं पदं भवति, “ इदं विष्णुर्विच क्रमे" (ऋ. मं. १-२२-१७) इति तन्मन्त्रवणे तदनुश्रवणम् || तच्च अन्तरिक्षं उभयोः द्यावापृथिव्योः लोकयोः तथा विद्युतः वद्युतज्योतिष: विधृतिः सन्धारकं भवति, मध्य मध्यस्थं सन्ध्य सन्धिरूपम्, तथा विश्वस्य अधि विश्वाधिष्ठानभूतम्, नाभिः नाभिसञ्ज्ञकम, परमपुरुषस्यापि नाभिरूपम्, “नाभ्या आसीदन्तरिक्षम्” (ऋ. मं. १०-९०-१४) इति, “ अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः" (ऋ. मं. १०-८३-६) इति च तदनुश्रवणम्, अत एव एतत्पदस्य दुर्विज्ञेयत्वं अनुश्रूयते गुह्यरूपत्वात्, “तिस्रो द्याव: सवितुर्की उप स्था५ एका यमस्य भुवने विराषाट् । आणिं न रथ्यममृताऽधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् " (ऋ. मं. १-३५-६ ) इति तदुपवर्णनम् ॥
COMMENTARY_SUMMARY TRANSLATION This Aditi is the mid-air, which is reputed by the name Antariksha. That is not visible as it is the meeting place of the upper and lower worlds. She is Bhuvaḥ, the second Vyähști, which indicates the Yajus and its meaning. She is the element water which is the home of Indra. That is his secret home. Cf. “In the mid-air his feet are concealed" (Rg. I-22-17). "His feet cannot be seen in the mid-air (pyayane)" ( Nir. 12-19-1). That is its derivation. "Vishnu pervaded all this" (Rg. I-22-17). The mid-region is the support of both the worlds Dyau and Pţthvi, and of the lightning as well. It is between the two worlds being the meeting place. It is called the navel. The navel of the Supreme Purusha. Cf. “In the navel of the unborn, there was one essence in which all the worlds were located" (Rg. X-83-6). The unknowableness of this place is further referred to: “There are three worlds of light, two are supported by the sun; the third one is in Yama's place; he is the controller of the mid-world. All the immortals resort to the mid-world which is like the axle of the chariot of the universe. Let him who knows it tell me" (Rg. I-35-6).
सप्तमी ऋक् । अदितिः सा परमं व्योम तुरीयं सत् सत्यं गीष्पदं ब्रह्म बृहत् पूर्णम् || भूतं भवद् भव्य च यत्र परीतं तत् परमं ज्योतिर्विश्वस्य दर्शयत् ॥ ७ ॥