________________
476
छन्दोदर्शनम
This mother Aditi gave birth to the universe with the coordinated help of the three elements, light, water and earth. She measured the universe into three worlds with those three elements as her three feet. She achieved this feat of creating the universe through the power of expression of Brahmapaspati.
अन्वयभाष्यम् । सा असौ दिव्या अदिति: माता विश्वनिर्मात्री आदिजननी ज्योतिषा सरूपेण तेजसा अद्धिः सरसैजलैः पृथिव्या सान्नया भूम्या च इत्येतैः त्रिभिः भूतैः सम्मिलितं त्रिवृतं इदं प्रत्यक्ष विश्वं जगत् सुषुवे, तच्च स्वीयैः तैः अपि अधिभौतिकैः त्रिभिः पद्भिः अंशात्मकैः पादैः त्रीणि भुवनानि सर्वेषां भूतानां अधिष्ठानरूपाणि त्रेधा विभागशः विममे पृथक् पृथक् कल्पयामास । मूलत: एकमेव स्थितं तदिदं ब्रह्माण्डं द्यावापृथिवी अन्तरिक्षं चेति विबभाज इति भावः । “यस्मिन् विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्ररापः" (ऋ. मं. ७-१०१-४) इति तदनुश्रवणम् || तच्च ब्रह्मणस्पतेः परमपुरुषस्य प्रचेतनात्मनः वाचा वाचकशक्त्या सह धमनात् फूत्काररूपात् सा व्योमात्मिका अदितिः इदं विश्वं जनयामास स्वान्तर्हितं बहिरुत्ससर्जेति भावः ॥
एतस्मिन् अर्थे ब्रह्मवादिन्या: अदितेरेव आषयं मन्त्रदर्शनं भवति, "ब्रह्मणस्पतिरेता सङ्कार इवाधमत् | देवानां पूर्व्य युगेऽसतः सदजायत" (ऋ. म. १०-७२-२) इति ||
COMMENTARY-SUMMARY TRANSLATION This celestial Aditi is the creator of this whole universe with the help of the three elements, light, water and earth. With her three feet in the form of these elements, which are her own parts, she measured out the universe into three worlds, which are the habitation of all beings. All these three worlds were originally one Brahmanda which she divided into sky, earth and mid-air. Cf. “The ether in which all the worlds were located expanded into three worlds" ( Rg. VII-101-4).
That universe was effected through the power of expression of Brahmanaspati. Aditi the highest formless sky gave birth to the universe. This is described in a mantra by Aditi herself, a philosopher ( Brahmavadini): “Brahmanaspati blew the bellows like a smith. In the early age of gods, the universe in the form of non-existence came into existence" (Rg. X-72-2).
चतुर्थी ऋक् । अदितिः सा परमा द्यौरुत्तमा स्वज्योतिस्तद् भूतं भुवनं सूर्यस्योर्ध्वम् ॥