________________
470
छन्दोदर्शनम
ब्रह्म बृहत्वात् व्यापकत्वाच्च, साक्षात् प्रत्यक्षसिद्धत्वाद् वाचः, सोमः सोऽयं आत्मा चेतनः, इन्द्रः पारमैश्वर्यादि सर्वगुणसत्त्वपूर्णत्वात्, सर्वेन्द्रियाधिष्ठानरूपत्वात्, सर्वश्रेष्ठत्वाच्च, तत् परं ब्रह्म परोक्षसिद्धत्वात्, प्रत्यगात्मस्वरूपत्वाच्च, तदेतदुभयं सामरस्येन सिद्धम्, सत् सद्रूपं सदात्मकं च, प्रत्नं सर्वतः प्रथमं अनादिसिद्ध समानं समाननामरूपादियोगात्, मिथुनं युगलीभूतम्, तत् एकं तादात्म्ययोगेन एकात्मकत्वात्, तत् विश्वस्य अस्य समग्रस्य जगतः दर्शयत् प्रकाशकं परमं ज्योति: परञ्ज्योतिःस्वरूपमेव तदग्नीषोमवस्तुतत्त्वमिति ||
॥ इति अष्टमेऽनुवाके चतुर्थं अग्नीषोमीयं सूक्तं समाप्तम् ।।
COMMENTARY-SUMMARY TRANSLATION Vák is expression and is the wife and power of Agni. She is satya, the truth, as she is invariably one with that Existence, which is the supreme one and which she expresses. She is indestructible. She is herself visible Brahma as she is all-pervasive and self-evident. This Soma is Atmå, the Soul. He is Indra as he is full of all the overlordship, excellent and the resort of all the senses etc. And he is Indra as he is the Supreme Brahma because of his invisibility and as he is the indwelling soul also. This pair is blended as one, is the Existence itself, is eternal and is identified with each other, being equal in name, form etc. That one is the light par excellence which illumines the whole universe. Thus ends the Fourth hymn dedicated to Agni-Soma in the eighth Section.
अथ पञ्चमं अदितिसूक्तम् ।
अनुवाकः ८। सूक्तम् ५। ऋचः १-७। रुद्रस्य या संवित् सप्त, दैवरातो वैश्वामित्रः, अदितिः, जगती || Now this the Aditi Sukta, Fifth in the Eighth Anuvaka
Section VIII, Hymn 5, Riks 1-7- ADITI The fifth hymn beginning with 'Rudrasya yà Samvit' contains seven Rks%3 Daivarata Vaisvāmitra is the Rshi; Aditi is the goddess; and Jagati is the metre.
अथ प्रथमा ऋक् ।
रुद्रस्य या सविद् विद्युता स्वरन्ती सन्टक् प्रतीच्यनु वाचा ब्रह्मणाऽऽत्मन् ||