________________
छन्दोदर्शनम
463
inspired. These two, the very substances of speech and mind, are Agni and Soma, and may they be gracious to this universe by bestowing light and essence.
चतुर्थी ऋक् । सो अग्निः सोमे सोमोऽग्नावधि हितो मिथुनं स्वं तनुतां विश्वमात्मना ॥ ज्योतिषाचान्नैन वाचा मनसाऽन्त
स्तावग्नीषोमो मृळयतां स्वं विश्वम् ॥ ४ ॥ पदपाठः - सः । अग्निः । सोमै । सोमः । अग्नौ । अधि । हितौ ।
मिथुनम् । स्वम् । तनुताम् । विश्वम् । आत्मना ॥ ज्योतिषा । च । अन्नेन । वाचा । मनसा । अन्तः ।
तौ । अग्नीषोमौ । मृळयताम् । स्वम् । विश्वम् ॥ Agni is in Soma and Soma is in Agni and thus they are united together. Let them of themselves expand in the universe outward. With their light and food, with Vàk and mind, may Agni snd Soma bless their universe.
अन्वयभाष्यम्। सोऽयमग्निः ज्योतिरात्मा सोमे दिव्ये रसात्मनि अधिसंस्थित: । अत्र द्वितीयार्थे सप्तमी । सोमं-अग्निं अधिष्ठितः इति तदर्थः । तथा स: सोम: रसात्मा अग्नौ अग्निं ज्योतिरात्मानं अधिष्ठितः, एवं मिथ: संस्पृतौ तादात्म्येन सम्पूर्णतया प्राप्तौ सन्तो, आत्मना स्वेन सत्त्वेन विश्वं इदं मिथुनं मिथुनात्मकं सन्तनुतां विस्तारयताम्-तेजोरसात्मकं तथा बीज-क्षेत्ररूपं अत्र ब्रह्माण्डे बही रचयतां इति भावः। तथैव पुनः तौ अन्तः सर्वेषां शरीरे आत्मनि च सचेतने ज्योतिषा ज्योतिःस्वरूपया वाचा, अन्नेन अन्नसत्त्वेन मनसा च आविर्भूतौ अन्योऽन्यात्मप्रतिष्ठया सिद्धौ भवत: । तदिदं औपनिषदं तत्त्वं सुप्रसिद्धमेव, “वाङ् मे मनसि प्रतिष्ठिता, मनो मे वाचि प्रतिष्ठितम्" (ऐ. उ. १-१) इति तदनुश्रवणम् ॥ तौ अग्नीषोमौ वाङ्मनःसत्त्वरूपौ अन्तः स्वं सत्त्वं वर्धयताम् , तेन च स्वकीयं इदं विश्वं मृळयताम् इति ||
COMMENTARY-SUMMARY TRANSLATION This Agni is full of light. He is located in the celestial essence. Likewise, Soma the essence is in Agni. They are thus entwined completely. Let