________________
450
छन्दोदर्शनम्
purification of myself through removal of sin, disease, error etc. I take refuge in you, oh water-deities. “There is no tapas greater than non-eating" (Nara. Up. 20-2). It is further known that Tapas in the form of noneating bears fruit when the vow of drinking water only goes along with it. “Drinking of water only means neither eating nor non-eating ” ( Tai. Brà.). So, this is the form and characteristic of real fast. “Though it (water) is drunk, it is as good as non-eating." Cf. " By eating (drinking) which it becomes as good as non-eating. That is the well-known dictum." (Sata. Bra. 1-1-2)
सप्तमी ऋक् । नमस्ते देवि सरस्वति सुनीत्यै रसंवत्यै धीभिः संविदा स्रवन्त्यै ॥ वाचमिमां दिव्यां स्वरवती परी
वाचा यजेऽहमुपवसन् प्रपद्ये ॥ ७॥ पदपाठः - नमः । ते । देवि । सरस्वति । सुऽनीत्यै ।
रसंऽवत्यै । धीभिः । सम्ऽविदा । स्रवन्त्यै ॥ वाचम् । इमाम् । दिव्याम् । स्वरऽवतीम् । पराम् । वाचा। यजे । अहम् । उपऽवसंन् । प्र। पद्ये ॥
Salutations to you, Oh Devi Sarasvati, who are the good guide full of all essences, and who express yourself through the projections of intellect and knowledge. I attain Vak (speech), the divine and Supreme One, who is full of resonance. I attain speech, through tapas and restraint from all sense-objects.
अन्वयभाष्यम् । हे सरस्वति ! देवि ! सुनीत्यै सुनीतिरूपायै स्वाश्रितान् सन्मार्गेण नयन्त्यै, रसवत्यै अमृतानन्दादिसर्वरसयुक्ताये, धीभि: बुध्यादिभिः सर्वैरपि ज्ञानेन्द्रियैः सह योगेन संविदा संविदात्मिकया चेतनया स्रवन्त्यै अन्तर्बहिरपि रसरूपेण स्वरस्वरूपेण च वर्षन्त्यै ते नमः ॥ अमूं देवीं दिव्यां ज्योतिष्मती रस-शब्दादिप्रवाहरूपां स्वरवती ज्ञानसत्त्वपूर्णी तां शब्दतन्मात्रात्मिकां परां सर्वधीन्द्रियेभ्यः परतरां आन्तरतमा प्रत्यगात्मसत्त्वां वाचा सत्यादिधर्मगुणसन्नियतया वाचिकया मौनमुद्रात्मिकया प्रतीचीनया परया वाचा तपसा वाक्संयमादिरूपेण व्रतेन उपवसन् आत्मनि अन्तः सन्निष्ठया लीनः सन् तां परां वाचं प्रपद्ये तामेवानुसृत्य तदर्थात्मानं परां देवतां प्राप्नोमीति ॥ अस्मिन्नर्थे अङ्मन्त्रवर्णाः अपि भवन्ति प्रमाणभूताः,