________________
छन्दोदर्शनम्
Salutations to you, Oh Soma, you who are immortal and lord of essences. Regale me your son, with your essences which are like Ambrosia. I attain that Soma which is the creator of this whole universe. I attain him by my internal powers, by tapas and by abstinence from sense objects.
448
अन्वयभाष्यम् ।
सोम ! रसात्मन् ! देव ! देवतात्मन् ! अमृत ! अमृतात्मक सत्यस्वरूप ! अपां रसात्मनां अधिपते ! ते नमः, ते तव सुतं सुतवत् संवृत्तं मां इमं त्वदुपासकं अमृतैः रसैः अक्षयैः अविकृतैः सत्त्वमयैः आप्यायस्व तर्पय, अमुं परं देवतात्मानं विश्वस्यैवास्य जगतः जनितारं जनयितारं सर्वासां चिच्छक्तीनां अध्यक्षं तं परं दिव्यं देवतात्मानं मनसा सौम्येन सोमसत्त्वात्मकेन अन्तःकरणेन हृदयेन उप वसन् अन्तर्निष्ठः सन् अनशनादिरूपेण बाह्यविषयेषु अप्रवृत्त्यात्मकेन व्रतेन आत्मन्येव अन्तर्निष्ठया प्रपद्ये स्वरसेन प्राप्नोमीति ॥ सोमस्य विश्वजनयितृत्वं अनुश्रूयते - " सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः | जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः " (ऋ. मं) इति ॥ सोमस्य तस्य आनन्दादिरसात्मता च स्वतः सिद्धा ॥ 'यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ' (ऋ. मं. ९-११३-११ ) इति ॥
-
""
(6
COMMENTARY-SUMMARY TRANSLATION
Oh Soma, salutations to you who are full of Rasa (essence), who are heavenly, immortal and the lord of essences. May you gratify me, your son who is devoted to you. Bless me with your essences which are perennial, changeless and full of virility. You are the great god, the creator of this whole universe, the lord of all the powers of knowledge. I attain Soma, by the powers of my mind which is the internal organ presided over by Soma. I attain him by the vow of non-eating and living with restraint within and with love. Cf. "Bless me with that condition of consciousness, in which Ananda ( bliss ), moda ( delight), muda (joy ), pramoda ( great joy ) abide and where all the desires of desire itself are fulfilled. Make me an immortal. Oh Soma, flow for the sake of Indra" (Rg. IX-113-11).
षष्ठी ऋक् । नमो॑ वोऽस्तु देवीर्मातरो॒ म आपो विश्व॑स्मा॒देन॑सा॒ मा॑ पु॒नीत सद्यः ॥ पावमानीस्ताः शि॒िवा विश्वभैषजीरद्भिरुपवसस्तप॑सा प्र प॑द्ये ॥ ६ ॥