________________
छन्दोदर्शनम्
443
द्वारा तत्सिद्धये च पूर्णफलानुभवार्थं व्रतपतिं आदित्यं तमेव सम्प्रपद्ये अनन्यशरण्यभावेन प्राप्नोमीति ॥
अन अमुष्य आदित्यस्य व्रतपतित्वे प्रमाणात्मकं यजु:, तथा तस्य द्युलोकगृहपतित्वे ब्राह्मणानुवचनं च भवति || “आदित्य व्रतपते व्रतं चरिष्यामि | तच्छकेयं तन्मे राध्यताम्" (ते. य.) इति || दर्शपूर्णमासादिव्रतग्रहणे समिधाधानमन्त्रः ॥ अमुष्य आदित्यस्य गृहपतित्वमपि अनुश्रूयते-- " असौ वै गृहपतिः सोऽमुष्य लोकस्य गृहपतिः” (ऐ. ब्रा.) इति ||
COMMENTARY-SUMMARY TRANSLATION Oh Savitā, salutations to you who are the lord of the heavens, the lord of the sky and who are practising austerities incessantly and shining with blazing light in the high sky. You are the divine lord of vows. With mantras, with the intellect and with all internal senses inspired by Savità, and with mind concentrated on you, I attain you through abstinence from sense-objects. I attain you by meditating on you to the exclusion of all other internal as well as external objects. Cf. " Aditya, lord of vows, I have undertaken the vow. May your grace help me to get through it and may it fructify for me” (Tai. Yaj.). This mantra is repeated at the time of undertaking a vow and is used when offering the Samidha, the sacred stick, the twig to the sacrificial fire. “This Aditya is a Grhapati, i.e. the house-holder of the heavens" (Ait. Bra.).
द्वितीया ऋक् । नमस्तेऽस्तु वायो देव गृहपते. ऽन्तरिक्षे ज्योतिषा पर्वमानाय ॥
अमुं रुद्रपुत्रं तं मध्यमं सन्त
प्राणैस्तपसोपवसन प्रपद्ये ॥२॥ पदपाठः- नमः । ते । अस्तु । वायो । इति । देव । गृहऽपते ।
अन्तरिक्षे । ज्योतिषा । पर्वमानाय । अमुम् । रुद्रऽपुत्रम् । तम् । मध्यमम् । सन्तम् । प्राणैः । तप॑सा । उपऽवसन् । प्र। पद्ये ॥
Salutations to you, Oh Vayu (wind-god ) the lord of the house and one who blows shining in the mid-air, I attain this son of Rudra who is in midair, .by austerities of my vital breath and abstinence from sense-objects.