________________
छन्दोदर्शनम
421
She is that eternal ambrosia, the purifier; she is full of Rasa, the essence; she is heavenly; she is the source of all the intellects and energy; she is ever flowing, enduring all the sin. She is the goddess of Waters. I worship her.
अन्वयमाष्यम्। अमृतां अक्षयरसात्मिकां पावकां स्वयं पवित्रां पावकवत् अन्येषां पावयित्रीं, रसवती सर्वप्रियप्राणसञ्जीवनीयरसोपेतां तां दिव्यां निसर्गनिर्मलां धियः बुध्यादिसर्वेन्द्रियवृत्तीः तथा तन्मूलभूता: चित: चेतनाशक्तिकलाः सन्दधानां सन्धारयन्ती, प्रवहन्ती अखण्डधाराप्रवाहरूपेण वर्तमानां विश्वं एन: नीचैः पतनकारणीभूतं सर्वं दोषजातं सहमानां तदोषप्रक्षालनादिभारं निर्वहन्ती अब्देवतारूपां तामिमां गङ्गां शरणं प्रपद्ये इति ||
COMMENTARY-SUMMARY TRANSLATION She is always full of imperishable essence. Herself being pure, she is purifying others like the fire, the purifier. She is the essence which resuscitates life, which is dear to all-she is heavenly and pure by nature; she supports all the projections of intellect. She is like the sparks of energy, flowing incessantly, enduring all the sins which degenerate and cause all the errors. She is responsible for washing off all sins. That Ganga, who is the goddess of Waters, I worship.
षष्ठी ऋक् । आपो देव्यो मम जीवसे ब्रह्मणे तप॑सा सूर्य दृशे शिवा भवन्तु ॥ श्रद्धयाऽद्भिपवस स्तपसाऽह
मपो देवीः शरणं प्रति प्रपद्ये ॥ ६॥ पदपाठः – आपः । देव्यः । मम । जीवसे । ब्रह्मणे ।
तप॑सा । सूर्यम् । दृशे । शिवाः । भवन्तु ॥ श्रद्धां । अत्ऽभिः । उपऽवसन् । तप॑सा । अहम् । अपः । देवीः । शरणम् । प्रति । प्र । पद्ये ।।
May the Water-deities be auspicious to me for life, for the glory of Brahma and for my seeing the Sun eternally. Fasting only with water full of faith and performing penance, I shall worship the goddess of Waters.