________________
अथ सप्तमः अब्दैवत्यानुवाकः । अनुवाकः ७। सूक्तम् १ | ऋचः १-१० ।
अथ प्रथमं अपसूक्तम् । आपो दिव्याः सरस्वत्यः दश, दैवरातो वैश्वामित्रः, आपः, अनुष्टुप | Now this the Ap Sukta, First in the Seventh Anuvaka
Section VII: Hymn 1: Riks 1-10- AP This hymn beginning with Apo Divyah Sarasvatyaḥ' contains ten Rks. Daivarāta Vaiśvāmitra is the Rshi, Apaḥ is the god and the meter is Anushtup.
अथ प्रथमा ऋक् । आपो दिव्याः सरस्वत्यः पयस्वत्योऽभि वर्षत |
इन्द्रेण सवित्रेषितास्तेजसौषधिभिर्महीम् ॥ १ ॥ पदपाठ :- आपः। दिव्याः । सरस्वत्यः । पयस्वत्यः । अभि । वर्षत ॥
इन्द्रेण । सवित्रा । इर्षिताः । तेजसा । ओषधिऽभिः। महीम् ॥
Oh, Heavenly Waters ! flowing in a liquid mass, and driven by Savită (Sun) through the power of the lightning of Indra, pour down on this earth (and make it) full of vegetation.
अन्वयभाष्यम् । दिव्या: अन्तरिक्षभवाः व्योमोदिताश्च सरस्वत्यः परस्परसवातत्वात्, पयस्वत्यः अम्बुरससङ्घातरूपत्वात् । अत्र, विशेषेण सामान्यं विशिष्यते ॥ हे आपः ! सवित्रा परमेण क; ऐन्द्रेण वैद्युतेन तेजसा करणेन ईरिताः सत्यः ओषधिभिः शीकरेषु बीजात्मना लीनाभिः महीं इमम प्रति अभितः वषतेति ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Waters ! you are born in the mid-air. You are literally Sarasvati because you mass together. You are Payasvatayh because you are liquid waters. Oh! Waters, urged by the Sun through the lightning of Indra who is full of action, rain over the earth and make it full of vegetation, the seeds of which are in you in a subtle form.
390