SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम 389 पदपाठः - तत् । ते । भगऽवन् । विश्वरूपम् । परि। इतम् । प्रति । दर्शय । मह्यम् । पुरुष । आत्मनि ॥ पदम् । पश्यामि । दर्शतम् । तप॑सा । अन्तरिति । तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ।। अयं मन्त्र: तृतीये पुरुषसूक्ते व्याख्यातः ॥ This Rk has already been commented upon and translated in the 16th mantra in the third hymn of this Section. ॥ इति षष्ठेऽनुवाके चतुर्थं पुरुषसूक्तम् समाप्तम् ॥ ॥ इति षष्ठः पुरुषोऽनुवाक: सम्पूर्णः ॥ Thus ends the fourth hymn in the Sixth Section. Thus ends the Sixth Section dedicated to Purusha
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy