________________
छन्दोदर्शनम
389
पदपाठः - तत् । ते । भगऽवन् । विश्वरूपम् । परि। इतम् ।
प्रति । दर्शय । मह्यम् । पुरुष । आत्मनि ॥ पदम् । पश्यामि । दर्शतम् । तप॑सा । अन्तरिति । तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ।।
अयं मन्त्र: तृतीये पुरुषसूक्ते व्याख्यातः ॥
This Rk has already been commented upon and translated in the 16th mantra in the third hymn of this Section.
॥ इति षष्ठेऽनुवाके चतुर्थं पुरुषसूक्तम् समाप्तम् ॥
॥ इति षष्ठः पुरुषोऽनुवाक: सम्पूर्णः ॥ Thus ends the fourth hymn in the Sixth Section. Thus ends the Sixth Section dedicated to Purusha