________________
382
छन्दोदर्शनम
The third with a body consisting of knowledge is known as Prajña, and is still deeper. These three persons' are so named as they are the lords of the three states of wakefulness, dream and sleep. Prachetana is different from all these and transcends them. His name is Turiya. Though called Turiya, he transcends Turiya also, as he is beyond measure and reach. That Purusha, known as such, is the inner soul of all. Refer to Mandukyopanishad, for fuller treatment of this subject.
त्रयोदशी ऋक् । पूरुषो यः पञ्च जनान् स जान तान् प्रति विष्टः पाञ्चजन्यो बभूव ॥ यस्याङ्गानि पञ्चजना विश्व इमे
तपसा धीभिः पुरुषं तं प्रपद्ये ॥ १३ ॥ पदपाठः – पुरुषः । यः । पञ्च । जनान् । सम् । जजान ।
तान् । प्रति । विष्टः । पाञ्चजन्यः । बभूव ।। यस्य । अङ्गानि । पञ्च । जनाः। विश्व । इमे । तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥
The Purusha, indeed, created the Paichajana (sentient beings). He entered them and himself became Pañchajanya. His five limbs are all these Pañchajana I attain that Purusha, with the help of meditation and by the full use of mental powers.
अन्वयभाष्यम्। यः परमः पुरुषः पञ्च पञ्चविधान् जनान् त्रिवृत्कृतैः त्रिभिः तेजोऽबन्नः सचेतनान् प्राणिवर्गान् सञ्जजान उत्पादयामास तद्रूपेण स्वयमाविबभूव, अथवा पञ्चजनाः इति, मनुष्यनाम पञ्चभ्यो जायन्ते इति, पञ्चभिर्वा आकाशादिभि: भूतैः, तथा ज्योतिर्जलभूमिअन्नरेतःसत्त्वैः प्रजाताः इति च, तत्रापि धु-पर्जन्य-पृथिवी-पुरुष-योषितस्वरूपेभ्यः - श्रद्धा-सोम-वर्ष-अन्न रेत सत्त्वानां पञ्चभ्यः आहुतिभ्यः प्रजाताः पुरुषरूपाः सचेतनाः प्रज्ञाः पञ्चजनाः इति प्रसिद्धाः मनुष्यनामानः, “इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" (छां. उ. ५९-१) (बृ. उ. ६-२-९-१३) इति तदनुश्रवणम् ॥ तदेतत् पञ्चाग्निविद्यातत्त्वं ब्रह्ममीमांसायां निर्णीतम्, तदिह अनुसन्धेयम् |
यास्कस्तु पञ्चजनशब्दस्य उभयविधं अर्थ दर्शयामास, “गन्धर्वाः पितरो देवाः