SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ पढ़पाठः छन्दोदर्शनम् तत् । ते । देव । सवितः । पुरुष । आत्मन् । स॒म्ऽविदा॑ । अ॒यम् । त॒प॒स्यन् । अनु॑ । तु॒रीय॑म् ॥ पदम् । पश्याभि । दर्शतम् । सम् । परि । इ॒तम् । तत् । प॒र॒मम् । ज्योति॑ः । विश्व॑स्य । द॒र्शय॑त् ॥ अन्वयभाष्यम् । अयं मन्त्रः पूर्वं व्याख्यातः । अत्र “ देव सवितः पुरुष आत्मन् ” इति सम्बुध्यन्तानि चत्वारि पदानि तु विशिष्टानि तत्तद्विशेषणार्थेन यथासम्भवं योजनीयानि इत्येव विशेषः ॥ 321 ॥ इति पञ्चमेऽनुवाके चतुर्थं आत्मसूक्तम् समाप्तम् || || इति पञ्चमः आत्मानुवाकः सम्पूर्णः ॥ CD-41 COMMENTARY-SUMMARY TRANSLATION The seventh mantra is a repetition and has been comented upon: it is the ninth mantra in the first hymn of the fifth section (Anuvāka-V). The eighth mantra also is a repetition and has been commented upon: it is the tenth mantra in the first hymn of the fifth section (Anuvāka-V). The only difference is that the vocatives, Deva, Savitaḥ, Purusha and Atman with their respective attributes are to be interpreted according to context. Thus ends the Fourth hymn in the Fifth Section. Thus ends the Fifth Section dedicated to Atma
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy