________________
पढ़पाठः
छन्दोदर्शनम्
तत् । ते । देव । सवितः । पुरुष । आत्मन् । स॒म्ऽविदा॑ । अ॒यम् । त॒प॒स्यन् । अनु॑ । तु॒रीय॑म् ॥ पदम् । पश्याभि । दर्शतम् । सम् । परि । इ॒तम् । तत् । प॒र॒मम् । ज्योति॑ः । विश्व॑स्य । द॒र्शय॑त् ॥
अन्वयभाष्यम् ।
अयं मन्त्रः पूर्वं व्याख्यातः । अत्र “ देव सवितः पुरुष आत्मन् ” इति सम्बुध्यन्तानि चत्वारि पदानि तु विशिष्टानि तत्तद्विशेषणार्थेन यथासम्भवं योजनीयानि इत्येव विशेषः ॥
321
॥ इति पञ्चमेऽनुवाके चतुर्थं आत्मसूक्तम् समाप्तम् ||
|| इति पञ्चमः आत्मानुवाकः सम्पूर्णः ॥
CD-41
COMMENTARY-SUMMARY TRANSLATION
The seventh mantra is a repetition and has been comented upon: it is the ninth mantra in the first hymn of the fifth section (Anuvāka-V).
The eighth mantra also is a repetition and has been commented upon: it is the tenth mantra in the first hymn of the fifth section (Anuvāka-V). The only difference is that the vocatives, Deva, Savitaḥ, Purusha and Atman with their respective attributes are to be interpreted according to context.
Thus ends the Fourth hymn in the Fifth Section. Thus ends the Fifth Section dedicated to Atma