SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ 312 छन्दोदर्शनम् पदपाठः - अयम् । प्रऽजानन् । अर्जन्यः । सन् । अमर्त्यः। अयम् । विश्वज्या । राजते । अन्तरिति। यः । एकः ॥ अयम् । स्वऽराट् । सम्ऽराट् । विराट् । विऽभुः । प्रऽभुः । अयम् । सत्यः । अयम् । अमृतः। विश्वऽवैदाः ॥ . चतुर्दशी ऋक् । तत् ते भगवन् इन्द्र बृहस्पते संविदा तपस्यन् अनु तुरीयम् ॥ पदं पश्यामि दर्शतं परीतं तत् परमम् ज्योतिर्विश्वस्य दर्शयत् ॥ १४ ॥ पदपाठः - तत् । ते । भगऽवन् । इन्द्र । बृहस्पते । सम्ऽविदा । तपस्यन् । अनु । तुरीयम् ॥ पदम् । पश्यामि । दर्शतम् । परि। इतम् । तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ॥ || इति पञ्चमेऽनुवाके तृतीयं आत्मसूक्तम् समाप्तम् || The 13th and 14th mantras, which follow before Section V is completed, are repetitions of the 9th and 10th mantras in the first hymn of this Section V, which please see. See commentary also thereon. Thus ends the Third hymn in the Fifth Section.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy