________________
260
छन्दोदर्शनम
अष्टमी ऋक् । तत् ते भगवन् इन्द्र ब्रह्मणस्पते संविदाऽयं तपस्यन् अनु तुरीयम् ॥ पदं पश्यामि दर्शतं सम्परीतं
तत् परमं ज्योतिर्विश्वस्य दर्शयत् ॥ ८ ॥ पदपाठः - तत् । ते । भगऽवन् । इन्द्र । ब्रह्मणः । पते ।
सम्ऽविदा । अयम् । तपस्यन् । अनु । तुरीयम् ।। पदम् । पश्यामि । दर्शतम् । सम् । परि । इतम् । तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ।।
॥ इति चतुर्थऽनुवाके पञ्चमं इन्द्रसूक्तम् समाप्तम् ।। Thus ends the Fifth hymn in the Fourth Section.
अथ चतुर्थेऽनुवाके षष्ठं इन्द्रसूक्तम् । अनुवाकः ४ । सूक्तम् ६ । ऋचः १-१० । इन्द्रः । यो विश्वतः सी दश, देवरातो वैश्वामित्रः इन्द्रः, जगती | Now the Indra Sukta, Sixth in Fourth Anuvaka
Section IV, Hymn 6, Riks 1-10 - INDRA This sixth hymn beginning with 'Yo visvatah sim' contains ten Rks. Daivarāta Vaišvāmitra is the Rshi. Indra is the god and Jagati is the metre.
अथ प्रथमा ऋक् । यो विश्वतः सी प्रथमं बभूव स्वयं यस्मिन्नन्यन् न बभूवेह कि स्वित् || य एकः सस्तपसा सञ्चिकेतान्तः स सत्योऽयममृतौ विश्ववेदाः ॥ १ ॥