________________
छन्दोदर्शनम
251
अन्वयभाष्यम्। वेदानां ऋगादीनां तथा विद्यानां वेदशास्त्राद्युपदिष्टानां कर्मोपासनाज्ञानयोगादिरूपाणां वैदिकानां तथा कृष्यादीनां च जीविकादिप्रधानानां संविदां दातृ ज्ञानप्रदानरूपं यत् मयि ऋणं निहितं अस्ति, तस्मात् सर्वस्मादपि ऋणविशेषाद् विमुक्तः अनृणः सन् इन्द्रस्यैव ऋणी भवानीति | अन्यत्सर्वं यथापूर्वं ज्ञेयम् ||
COMMENTARY-SUMMARY TRANSLATION
I am indebted to the four Vedas, the Vidyas and other Sastras, into which I was initiated, in the form of action (Karma), meditation ( Upasana) and knowledge (Jñana) and agriculture. They all contribute to the maintenance of life. They have given me the highest gift of Jnana, the knowledge. For being free from these special debts, I am indebted to Indra only. I seek only Indra for peace and happiness.
अष्टमी ऋक् । यद् वा ऋणं भूतानां सन्निहित यदु विश्वषां पुरुषाणां मयि || इन्द्रस्यैव ऋणी भवान्यनृणोऽन्याद
इन्द्रमेव तं वृणे शङ् गमध्यै ॥ ८ ॥ पदगाठ :- यत् । वा । ऋणम् । भूतानाम् । सम् । निऽहितम् ।
यत् । ऊम् इति। विश्वेषाम् । पुरुषाणाम् । मयि ।। इन्द्रस्य । एव । ऋणी । भवानि । अनृणः । अन्यात् । इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ।।
Indeed, the debt of all the elements (Bhūta) is on me. The debt due to all men as well is on me. For being free from all that debt, I am indebted to Indra only. I seek Indra only for peace and welfare.
अन्वयभाष्यम् । भूतानां पृथिव्यादीनां आकाशपर्यन्तानां यत् मम सन्धारणजीवनादिना निष्पन्नं तथा विश्वेषां पुरुषाणां जनानां तत्र तत्र समागम-सम्भाषण-सहवासादिना च यत् यत् ऋणं निहितं, तथा असङ्गतानामपि दूरत एव कृतेन साहाय्यादिरूपेण उपकारेण यच्च ऋगं मयि निहितं भवति, तस्मात् सर्वस्मादपि ऋणात् विमुक्तः अनृणः सन् इन्द्रस्यैव ऋणी भवानीति,