________________
247
छन्दोदर्शनम् इन्द्रस्यैव ऋणी भवान्यनृणोऽन्याद्
इन्द्रमेव तं वृणे शङ गमध्यै ॥ ३॥ पदपाठ :- यत् । जनितुः । पितुः । निऽहितम् । मर्यि ।
यत् । आत्मऽदायिं । ऋणम् । भूरि । बृहत् ॥ इन्द्रस्य । एव । ऋणी । भवानि । अनृणः । अन्यात् । इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ।।
The debt I owe to my father for my birth is vast and great. He has endowed me with his own soul. For being free from all the debt to my father, I am indebted to Indra only. I now am a debtor only to Indra. I seek only Indra for peace and happiness.
अन्वयभाष्यम् । मम जनितुः जनयितुः पितु: जन्मदानरूपं यत् मयि ऋणं निहितमस्ति, यच्च आत्मदायि सचेतन-सशरीरात्मसत्त्वप्रदानरूपम् भवति, अथवा ," आत्मा वै पुत्रनामाऽसि" इति (ऐ. ब्रा. ७) वचनात् साक्षादात्मप्रदं, तथा द्वितीयजन्मरूपेण ब्रह्मोपदेशेन गायत्रीमन्त्रमुखेन स्वात्मदानरूपं, यच्च अन्यत् महत् महत्तरं भूरि बहुतरं रक्षण-शिक्षणादिभिः प्राप्त यत् पितृऋणमस्ति तस्मात् सर्वस्मादपि ऋणात् मुक्तः अहं अनृण: सन् इन्द्रस्यैव ऋणी भवानि इति इन्द्रैकनिष्ठया तमेव अनन्यशरण्यं समाश्रये, पूर्णकल्याणप्राप्तये इन्द्रकाश्रयणमेव वरेण्यमिति ॥
COMMENTARY-SUMMARY TRANSLATION To my father I owe a great debt for giving me birth. For giving me this active body or according to the dictum that the son is ones own self (Ait. Brah. 7), he is in me; he has given me himself'; by initiating me into Brahmachary, he has given me a second birth. Further, he has bestowed upon me vast benefits like protection teaching etc. For all this I owe him a debt. This is my father's debt. For being redeemed from that debt completely, I am indebted to Indra only. I have single-minded devotion to Indra. I take refuge in him like one who has no one else to resort to. For the liquidation of all debts, the best means is to take refuge in Indra.
चतुर्थी ऋक् । यद् गुरूणां गुरुतमं ब्रह्मदायि यदृणं विश्वथा निहितं माय ॥