________________
246
छन्दोदर्शनम्
द्वितीया ऋक् ।
यद् वा॒ ऋ॒णं मातुर्मम॒ जने॑त्र्याः
प॑ यन्निहि॑तं॒ सर्व॒ स्वं मयि॑ ॥
इन्द्र॑स्यैव ऋणी भ॑वान्यनृणोऽन्याद् इन्द्र॑मे॒व तं वृ॑णे॒ शङ् गम॑ध्यै ॥ २ ॥
पदपाठः- यत् । वा । ऋणम् । मा॒तुः । ममं । जर्नित्रयाः । पर॑म् । यत् । निऽहि॑तम् । सर्व॑म् । स्वम् । मयि॑ ।।
1
I
इन्द्र॑स्य । एव । ऋणी । भवानि । अनृणः । अन्यात् ।
इन्द्र॑म् । ए॒व । तम् । वृ॒णे । शम् । गर्मध्यै ॥
The debt of my mother for my birth and for all she did for me is to be paid. I am indebted to Indra only for being enabled to repay the debt of my mother. Now I am free from all other debt. I pray to Indra only for peace and happiness.
अन्वयभाष्यम् ।
मम जनित्र्याः जनयित्र्याः मातुः मयि निजे पुत्रे यत् स्वं स्वकीयं सर्वं सर्वस्वमपि मात्रा निहितं अन्येभ्यः सर्वेभ्योऽपि ऋणेभ्यः अधिकं ऋणं भवति, गर्भधारण-प्रसव-पालनपोषण-रक्षण-शिक्षणादिभिः निष्पन्नं अत एव परं अनतिक्रम्यं तस्मात् मातृ ऋणादपि निर्मुक्तः अहं अनृणः सन् इन्द्रस्यैव ऋणी भवानि, यतः इन्द्रऋणं सर्वथव अपारं अनुत्तीर्यमेवेति, तस्मात् तं इन्द्रमेव शरणं प्रपद्ये कल्याणं प्राप्तुं इति ॥ अत्र “मातृदेवो भव । पितृदेवो भव" इत्यादिषु मातुरेव प्रथमं स्थानं, “ एभ्यो माता गरीयसी इति च तदनुस्मरणात् ॥
""
COMMENTARY-SUMMARY TRANSLATION
My mother gave me birth, her own life and soul, and she bore me in the womb, brought me forth, protected me and nourished me and suffered for me. Therefore, the debt I owe her is greater than that to all others; it is not possible to pay it back generally. For being free from the debt of my mother, I am indebted to Indra only. His debt is so great that it can never be liquidated. I pray to him only for happiness and peace.
तृतीया ऋक् ।
यज्ज॑नि॒तुः पि॒तुर्नहि॑तं॒ मय
यदा॑त्म॒दाय॑ क॒णं भूरि॑ बृ॒हत् ॥