________________
छन्दोदर्शनम
241
Indra is indeed beneficial and he is the greatest benefit of all the benefits. He is the most beneficial and is a good lord. He strives and brings about the benefit of all. I seek only Indra for peace and happiness.
अन्वयभाष्यम् । यः असौ इन्द्रः हितः हितकृत् सर्वेषामपि समानः, यश्च हितेषु हितार्थषु सर्ववस्तुषु हितार्थं च सुधितः सुष्ठुतया हितः सम्यक् हितरूपश्च भवति, यः हितानां सर्वेषां हितार्थानां हिततमः परमहितात्मस्वरूपः सत्पतिः सद्वस्तुषु श्रेष्ठः, यश्च विश्वस्य सर्वस्यापि प्राणभृतः हितेषु हितार्थं सत्सु युनक्ति स्वयं यतते, तथा स्वाश्रितान् सर्वानपि जनान् हितार्थेषु योजयति, तं परमं हिततमं इन्द्रमेव वृणे परमानन्दावाप्तये समाश्रये इति ॥ _अत्र “ त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे” इति प्रार्थयते प्रतर्दनाय "प्राणोऽस्मि प्रज्ञात्मा तं मां आयुरमृतमित्युपास्व" इति इन्द्रवचनप्रयुक्तं ब्राह्मणं सदुदाहरणम् ( कौ ब्रा.उ. ३-१-२), तथा “ मामेव विजानीहि एतदेवाहं मनुष्याय हिततम मन्ये" इति च इन्द्रस्यैव श्रेष्ठत्वं इन्द्रसत्त्वस्य प्राणस्य प्रज्ञात्मनः हिततमत्वं प्रतिज्ञातमनुसन्धेयम् ॥
तथा “प्राणस्तथाऽनुगमात्" (ब्र. सू. १-१) इति च तदधिकरणतत्त्वमपि अनुसन्धेयम् ||
COMMENTARY-SUMMARY TRANSLATION He is indeed beneficial and agreeable to all. He is the giver of equal happiness to all. He is the best benefit of all the benefits. He is the most beneficial of the beneficial. He is supremely beneficial because he is Ātman himself. He is a good ruler. He is the best amongst the good things. He always endeavours for the benefit of all beings. Likewise, he enjoins all those who go to him to work for things beneficial. Only him, the supremely beneficial Indra, I seek, to get supreme happiness. Cf. “You yourself choose a boon for me-- which you consider the most beneficial to man,” said Pratardana to Indra. He said to prayerful Pratardana, “I am Prana and Prajnatma. You worship me as Ayu (longevity) and Amrta ( immortality)" (Kau. Brāh. III., 1-2). Again, “know me to be the most beneficial thing to man, which I believe," said Indra. So Indra is the most beneficial.
नवमी ऋक् । यो वा संविद् य उ संवित्त विश्व संवित्तमो योऽस्ति संविदां पतिः ॥ संवित्तये यो वेदयते वेदमिन्द्रमेव तं वृणे शङ् गमध्यै ॥९॥
CD-31