________________
छन्दोदर्शनम्
अन्वयभाष्यम् ।
यः परमः चेतनात्मा अन्तरिक्षे वायुं चेतयति प्रेरयति, यः स्वयमपि तत्रैव अन्तर्हितः विद्यद्रण निगूढः एव सन् ज्योतिः ज्योतिः स्वरूप: आत्मा चेतनः व्यापकः विश्वस्यैव जगतः जीवसे प्राणसन्धारणाय अमृतेन दिव्येन रसेन अन्तः सर्वेषां अन्तर्हृदये मू मूलाधारे च चेष्टते स्वयं ज्ञप्तिरूपेण स्फुरति सः इन्द्रः सर्वान्तरात्मा विश्वेषां पतिः ईश्वरः सन् मध्यमः मध्यमलोकाधिपतिरिति स्तूयते, तत्स्वरूपतत्त्वादिदिग्दर्शनायेति ॥
222
ܘ ܓ
COMMENTARY-SUMMARY TRANSLATION
He inspires Vayu in Antariksha ( mid-air ). Hidden there only, united with lightning, he pervades all round as energy in the form of light. For the very living of all in this universe, with his Ambrosia, he moves as light of consciousness in heart and head. He is Indra the overlord of all, as the indwelling soul and is looked upon as the king of the mid-world.
अष्टमी ऋ ।
तत् भगवन् इन्द्र बृहस्पते
स॒विदा॒ तप॒स्यन् अनु॑ तु॒रीय॑म् ॥
पदं पश्यामि दर्शतं पतं परमं ज्योतिर्विश्व॑स्य दर्शयत् ॥ ८ ॥
पदपाठ :- तत् । ते । भगवन् । इन्द्र । बृहस्पते । स॒म्ऽविदा॑ । तप॒स्यन् । अनु॑ । तु॒रीय॑म् ॥ प॒दम् । प॒श्यामि॒ । द॒र्शतम् । परि॑ । इ॒तम् ।
प॒र॒मम् । ज्योति॑ः । विश्व॑स्य । द॒र्शय॑त् ।।
Oh Bhagawan Indra, oh Bṛhaspati, the god of all learning, I see you performing penance with full knowledge; I perceive your fourth and highest stage of consciousness, which is worthy of realisation and which is allpervading. That is the Light Supreme which illumines all.
अन्वयभाष्यम् ।
हे भगवन् ! सर्वैश्वर्यपूर्ण ! बृहस्पते सर्ववाग् - विद्याधिपते ! सर्वज्ञानशक्तिपूर्ण ! इंद्र ! परमेश्वर ! परमात्मन् ! संविदा सम्यग्ज्ञानेन तपस्यन् केवलेन विमर्शरूपेण आन्तर्येण आध्यात्मकेन साधनेन तपश्चरन् ते तव तत् सर्वतः परं परोक्षसिद्धं तुरीयं पदयात्